________________
૨૫૦
देवत्ते मणुअत्ते, पराभिओगत्तणं उवगएणं । भीसणदुहं बहुविहं, अणंत्तखुत्तो समणुभूअं ॥ ६२ ॥ तिरियगई अणुपत्तो, भीममहावे अणा अणेगविहा । जम्मणमरणरहट्टे, अणंतखुत्तो परिब्भमिओ ॥ ६३ ॥ जावंति केवि दुक्खा, सारीसा माणसा व संसारे । पत्तो अनंतखुत्तो, जीवो संसारकंतारे ॥ ६४ ॥ तण्हा अणंतखुत्तो, संसारे तारिसी तुमं आसी । जं पसमेउं सव्वोदहीणमुदयं न तिरिज्जा ॥ ६५ ॥ आसी अनंतखुत्तो, संसारे ते छुहावि तारिसिया । जं पसमेउं सव्वो, पुग्गलकाओवि न तीरिज्जा ॥ ६६ ॥ काऊणमणेगाई, जम्मणमरणपरिअट्टणसयाई । दुक्खेण माणुसत्तं, जड़ लहइ जहिच्छियं जीवो ॥ ६७ ॥
1
तं तह दुल्लहलंभं विज्जुलयाचंचलं च मणुअत्तं । धम्मम्मि जो विसीयइ, सो काउरिसो न सप्पुरिसो ॥ ६८ ॥ माणुस्सजम्मे तडिलद्धयम्मि, जिणिदधम्मो न कओ य जेणं तुट्टे गुणे जहधाणुक्काएणं, हत्था मल्लेव्वाय अवस्स तेणं ॥ ६९ ॥ रे जीव निसुणि चंचलसहाव, मिल्लेवि णु सयल वि बज्झभाव । नवभेयपरिग्गहविविहजाल, संसारि अस्थि सहुइंदियाल ॥ ७० ॥