________________
२४८
जीअंजलबिंदुसमं, संपत्तीओ तरंगलोलाओ। समिणयसमं च पिम्मं, जं जाणसुतं करिज्जासु ॥४४॥ संझरागजलबुब्बुओवमे, जीविए अ जलबिंदुचंचले। जुव्वणे य नइवेगसंनिभे, पावजीव ! किमियं न बुज्झसे ॥४५॥ अन्नत्थ सुआ अन्नत्थ, गेहिणी परिअणोवि अन्नत्थ । भूअबलिव्व कुटुंब, पक्खित्तं हयकयंतेण ॥४६॥ जीवेण भवे भवे, मिलयाई देहाइँ जाइ संसारे । ताणं न सागरेहिं, कीरइ संखा अणंतेहिं ॥४७॥ नयणोदयंपि तासिं, सागरसलिलाओ बहुयरं होइ । गलियं रुअमाणीणं, माऊणं अन्नमन्नाणं ॥४८ ॥ जं नरए नरेइया, दुहाइ पावंति घोरऽणंताई। तत्तो अणंतगुणियं, निगोअमझे दुहं होइ ॥४९॥ तम्मि वि निगोअमझे, वसिओ रे जीव ! विविहकम्मवसा। विसहंतो तिक्खदुहं, अणंतपुग्गलपरावत्ते ॥५०॥ निहरीअ कहवि तत्तो, पत्तो मणुअत्तणंपि रे जीव ! । तत्थवि जिणवरधम्मो, पत्तो चिंतामणिसरिच्छो ॥५१॥ पत्तेवि तम्मि रे जीव ! कुणसि पमायं तुमं तयं चेव । जेणं भवंधकूवे पुणोवि पडिओ दुहं लहसि ॥५२॥