________________
વૈરાગ્યશતકમ્ ગા.૨૨
मुज्झ - भार
सुहहेउ- सुमना ।२। छ निउणं - 8
(२९13) बंधणं - धन३५ छ एयं - ॥ (परिवार) संसारे - संसारमा संसरंताणं - (भमत (वाने) छा.: मा जानीहि जीव ! त्वं पुत्रकलत्रादि मम सुखहेतुः । निपुणं बन्धनमिदं संसारे संसरताम् ॥२१॥ अर्थः q! तुं मेधून मानी (3) पुत्र-पत्नी विगेरे મારા સુખનાં કારણ છે (કારણ કે, સંસારમાં ભમતા (वोने) मा (परिवार) धनन ॥२९॥छ ।। २१ ।।
जणणी जायइ जाया, जाया माया पिआ य पुत्तो अ । अणवत्था संसारे, कम्मवसा सव्वजीवाणं ॥ २२ ॥
[वि. मं.१०७] जणणी - भात
जायइ - थाय छ जाया - पत्नी
माया - भाता पिया - पिता
पुत्तो - पुत्र थाय छ अणवत्था - अनवस्था सय छ संसारे - संसारमा कम्मवसा - धन वशी सव्व - सर्व
जीवाणं - वोने छा.: जननी जायते जाया जाया माता पिता च पुत्रश्च । अनवस्था संसारे कर्मवशात् सर्वजीवानाम् ॥ २२ ॥ અર્થ: સંસારમાં કર્મના વશથી સર્વ જીવોને અનવસ્થા