________________
સંબોધસત્તરી ગા.૧૧૩/૧૧૪
૨૩ર
★ नामं ठवणातित्थं, दव्वतित्थं च भावतित्थं च । इक्किकं पि य इत्तो, णेगविहं होइ नायव्वं ।।११३ ।।
[आ.नि.१०६५] नाम - नामतीर्थ ठवणा तित्थं - स्थापनातीर्थ. दव्वतित्थं - द्रव्यतीर्थ च - अने भावतित्थं - (भावतीर्थ च - मने इक्विकं पि - में मेन य - अने इत्तो - मारीते णेगविहं - मने प्रार होइ - छेते
नायव्वं - व योग्य छ छा.: नाम स्थापनातीर्थं द्रव्यतीर्थं च भावतीर्थं च । एकैकम् अपि च इतोऽनेकविधं भवति ज्ञातव्यम् ।।११३।। અર્થ: નામતીર્થ, સ્થાપનાતીર્થ, દ્રવ્યતીર્થ અને ભાવતીર્થ આ રીતે ચાર પ્રકારે છે અને એદરેક અનેક પ્રકારે છે તે જાણવા योग्य छे. ॥११॥
★दाहोवसमं तण्हाइ, छेयणं मलपवाहणं चेव । तिहिं अत्थेहिं निउत्तं, तम्हा तं दव्वओ तित्थं ।। ११४ ।।
[चे.म.४३२,आ.नि.१०६६] दाह - हाइनो
उवसमं - (५शम तण्हाइ - तृष्एनो छेयणं - छे मल - भसने
पवाहणं - दूर ४२वो चेव - मने
तिहिं - त्र।