________________
સંબોધસત્તરી ગા.૧૦૮ ૧૦૯
★ अणथोवं वणथोवं, अग्गीथोवं च कसायथोवं च । न हु भे विससिअव्वं, थोवं पि हु तं बहु होई ।। १०८ ।। [हि.ऊ.५१८,सं.श.८१,आ.नि. १२०, वि.शे. १३१०] वणथोवं - थोडो घा
कसायथोवं - थोडो षाय होय
अणथोवं - थोडुं ऋए। अग्गीथोवं - थोडो अनि
च - अने
न - नथी
भे - संबोधनमा छे
हु - पाग
विससिअव्वं - विश्वास ४२वा ठेवो
थोवं पि - थोड़े प
तं ते
होई - थाय
છે
हु - एगडे
बहु - ध
૨૨૮
छा.ः ऋणस्तोकं व्रणस्तोकम् अग्निस्तोकं च कषायस्तोकं च । न तु तस्य विश्वसितव्यं स्तोकमपि तु तत् बहु भवति ।। १०८ ।। અર્થઃ થોડું ઋણ હોય, થોડો ઘા હોય, થોડો અગ્નિ હોય અને થોડો જ કષાય હોય તો પણ તેનો વિશ્વાસ કરવા જેવો નથી કારણ કે તે થોડું પણ ઘણું થાય છે. ૧૦૮।।
★ जं दुक्कडं ति मिच्छा, तं भुज्जो कारण अपूरंतो । तिविहेण पडिकंतो, तस्स खलु दुक्कडं मिच्छा ।। १०९ ।।
[आ.नि.६८४]