________________
૨૧૭
સંબોધસત્તરી ગા.૯૩
तं - ते
नवगुणिय - नवराj मेलियं - २९
हुजा - होय एगित्थिय - वार स्त्रीना जोगेणं - योगथी साहु - साधु
बंधिज - बांधे छ मेहूणओ - भैथुनने ॥२६ छा.: तत् तस्य यावत् पापं तत् नवगुणं मिलितं भवति । एकं स्त्रियाश्च योगेन साधुर्बध्नाति मैथुनात् ।।९२।। અર્થ તેને જેટલું પાપ છે તે નવગણું કરેલું હોય તેટલું પાપ) એકવાર સ્ત્રીના યોગથી મૈથુનને કારણે સાધુ બાંધે. ૯રા
★ अखंडियचारित्तो, वयधारी जो व होइ गिहत्थो । तस्स सगासे दंसणवयगहणं सोहिकरणं च ।।९३।।
[सं.प्र. १४९२, आ.ग्र.११] अखंडिय - अजय
चारित्तो - यारित्रवाणो वयधारी - व्रतधारी मेवो जो - ४ व - अथवा
होइ - होय गिहत्थो - स्थ तस्स - तेनी सगासे- पासे
दसण - शन वयगहणं - व्रतग्रह। सोहिकरणं - शुद्धि ७२वी छा.: अखण्डितचारित्रो व्रतधारी यो वा भवति गृहस्थः । . तस्य सकाशे दर्शन-व्रतग्रहणं शुद्धिकरणं च ।।९३।। અર્થ અખંડચારિત્રવાળો (સાધુ) અથવા વ્રતધારી એવો