________________
સંબોધસત્તરી ગા.૭૫
૨૦૪
ता - तो
होहिसि - 20 कह - शु
तुमं - तार जीव - हे ! छा.: यदि चतुर्दशपूर्वधरो वसति निगोदेषु अनन्तं कालम् । निद्राप्रमादवशगस्ततःभविष्यसि कथं त्वं जीव! ।।७४।। અર્થ: જો ચૌદપૂર્વધર (પણ) નિદ્રા વિગેરે પ્રમાદને વશ થવાથી અનંતકાલ સુધી નિગોદમાં રહે છે તો હે જીવ! તારું | थशे ?।। ७४।।
हयं नाणं कियाहीणं, हया अन्नाणओ किया । पासंतो पंगुलो दड्डो, धावमाणो अ अंधओ ।। ७५ ।।
[सं.श.१८,विशे. ११५९, आ.नि.१०१] हयं - निष्ण छ . नाणं - शान कियाहीणं - या वन हया - निष्छे अन्नणओ - अशानीनी किया - जिया पासंतो - हेमतो तो पंगुलो - Hinो दड्डो - यो
धावमाणो - होऽतो छतो अ - अने.
अंधओ - मांगो छा.: हतं ज्ञानं क्रियाहीनं हता अज्ञानिनः क्रिया । पश्यन्, पङ्गुर्दग्धो धावमानश्च अन्धकः ।।७५।। અર્થ: ક્રિયાવગરનું જ્ઞાન નિષ્ફળ છે, અજ્ઞાનીની ક્રિયા નિષ્ફળ છે.