________________
૧૮૯
સંબોધસત્તરી ગા.૨૪
तित्थयराणं - तीर्थरोनी सुरिंद - सुरेन्द्रो वडे महियाणं - पूरयेला कम्मट्ठ - 5थी विमुक्काणं - भुत थयेला आणं - माशा न खलिजइ - स्तन। ५माती नथी स गच्छो - ते २७ छे छा.: यत्र च ऋषभादीनां तीर्थकराणां सुरेन्द्रमहितानाम् । कर्माष्टविमुक्तानाम् आज्ञा न स्खाल्यते स गच्छः ।।५३।। અર્થ અને જે(ગચ્છ)માં સુરેન્દ્રોવડે પૂજાયેલાં, આઠ કર્મથી મુક્ત થયેલા એવા ઋષભદેવ વિગેરે તીર્થકરોની આજ્ઞા मसान५भारती नथी ते २७ छ. ।। ५७।।
★ जत्थ य अजाहिं समं,थेरावि न उल्लवंति गयदसणा । न य झायंतित्थीणं, अंगोवंगाइ तं गच्छं ।। ५४ ।।
[सं.प्र.६६८, ग.प.६२] जत्थ य - अनेच्या अजाहिं - साध्वीनी समं - साथे
थेरावि - घ२१ ५९ (साधुओ) न उल्लवंति - वात ४२ता नथी गयदसणा - ५ गयेसा होता न - नथी
य - अने झायंति - होत
त्थीणं - स्त्रीमोन अंगोवंगाइ - मंगोपांगने तं - ते गच्छं - २७ छ