________________
સંબોધસત્તરી ગા. પર/પ૩
૧૮૮ अर्थः (भ्यां साधुमो) पृथ्वी-10-शि-वायु-वनस्पति તથા ઘણા પ્રકારનાં ત્રસ જીવોને મરણાને પણ મનથી (પણ) પીડા પહોંચાડતા નથી તે ગચ્છ કહેવાય. આપના
★ मूलगुणेहिं विमुक्कं, बहुगुणकलियंपि लद्धिसंपन्नम्। उत्तमकुले वि जायं, निद्धाडिज्जइ तयं गच्छं ।। ५२ ।।
[सं.प्र ४२५, ग.प.८७] मूलगुणेहिं - भूतगुथी विमुकं - भूये। बहुगुण - ९॥ गुपोथी
कलियंपि - युत लद्धिसंपन्न - साल्विसंपन्न उत्तमकुले वि - उत्तम जायं - ४न्भेतो होय निद्धाडिजइ - 51टी भू छ तयं - ते
गच्छं - २७ छ छा.: मूलगुणैर्विमुक्तं बहुगुणकलितमपि लब्धिसंपन्नम् उत्तमकुलेऽपि जातं निष्कासयति तादृशो गच्छः ।।५२।। અર્થ ધણા ગુણોથી યુક્ત, લબ્ધિસંપન્ન, ઉત્તમ કુળમાં જન્મેલા હોય એવા પણ મૂલગુણથી મૂકાયેલા (સાધુને જ્યાં) 5ढी भूठे छे ते ॥२७ छे. ।।१२।।
★ जत्थ य उसहादीणं, तित्थयराणं सुरिंदमहियाणं । कम्मट्ठविमुक्काणं, आणं न खलिजइ स गच्छो ।। ५३ ।। जत्थ य - अने ४ (१२७)मा उसहादीणं - *पमहेवा वगैरे