________________
સંબોધસત્તરી ગા. ૨૪
___ १६८ न - नथी
बंधए - जांधतो आउं - आयुष्य जइवि - ५९ हो न - न होय
सम्मत्तजढो - त्यायेला सभ्यत्ववानो अहव - अथवा पुल्विं - पूर्व न बद्धाउओ - बंधायेदा मायुष्यवाणो न होय छा.: सम्यक्त्वे तु लब्धे विमानवजं न बध्नाति आयुः । यद्यपि न त्यक्तसम्यक्त्वः अथवा न बद्धायुः पूर्वम् ।। २३ ।। અર્થ જો જીવ ત્યજાયેલાં સભ્યત્વવાળો અથવા પૂર્વે બંધાયેલા આયુષ્યવાળો ન હોય તો સમ્યક્ત મેળવાયે છતે वैमानि सिवायर्नु आयुष्य बांधतो नथी ।। २3 ।।
दिवसे दिवसे लक्खं, देइ सुवन्नस्स खंडियं एगो । इयरो पुण सामाइयं, करेइ न पहुप्पए तस्स ।। २४ ।। दिवसे दिवसे - ४२२४ लक्खं - साप देइ - हान ४३ छ सुवन्नस्स - सुवानी खंडियं - Hink एगो - मे (मास) इयरो - जीटी पुण - वणी समाइयं - सामायि करेइ - छ न - नथी
पहुप्पए - समर्थ तस्स - तेनी (तुसन॥ २१॥ भाटे) छा.: दिवसे दिवसे लक्षं ददाति सुवर्णस्य खंण्डिकाम् एकः । इतरः पुनः सामायिकं करोति न प्रभुत्वं तस्य ।। २४ ।।