________________
વૈરાગ્યશતકમ્ ગા.૧૧
कालम्मि - सीन मेवा अणाइए - मनाहि जीवाणं - वोने विविहकम्म - विविध प्रा२न भने वसगाणं - अधीन जनेता तं - तेवो (5) नत्थि - नथी
संविहाणं - संबंध संसारे - संसारमा जं - न संभवइ - संभवतो न होय.
छा.: काले अनादौ जीवानां विविधकर्मवशगानाम् । तन्नास्ति संविधानं संसारे यन्न संभवति ॥१०॥ અર્થ: અનાદિકાલીન એવા આ સંસારમાં વિવિધ પ્રકારનાં કર્મને અધીન બનેલા જીવોને તેવો (કોઈ) સંબંધ નથી જે संभवतो न डोय ॥ १०॥
बंधवा सुहिणो सव्वे, पिअमायापुत्तभारिया। पेअवणाओ निअत्तंति, दाऊणं सलिलंजलिं ॥११॥ बंधवा- स्वनो सुहिणो - भित्रो सव्वे - अधा
पिअमाया - पितामाता पुत्त - पुत्र
भारिया - पत्नी वगेरे पेअवणाओ - स्मशानथी निअत्तंति - पाछ। ४२ छ दाऊणं - सापाने सलिल - ४नी अंजलिं - मंसि