________________
૧૪૫
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૯૧/૯૨
अमुणंता - नहीं भएतां अनंत अनंत
हियमहिअं - हिताहितने णुहवंति - अनुभवे छे दुक्खाई - हु: जोने
छा.: संसारचारग्रीष्मे विषयकुवातैलूंकिता जीवाः । हितमहितम् अजानन्तोऽनुभवन्ति अनन्तदुःखानि ॥ ९१ ॥ અર્થઃ સંસારરૂપ કારાગૃહ રૂપ ગ્રીષ્મઋતુમાં વિષયરૂપ ખરાબ પવનવડે લ લાગી ગયેલા જીવો હિતાહિતને નહીં भाता अनंतद्दुः जो अनुभवे छे ॥ ८१ ॥
दुट्ठा - हुष्ट कुसिक्खिआ - शिक्षित
भीसण - भयंकर
पाडंति - पाडे छे
-
हा हा दुरंतदुट्ठा, विसयतुरंगा कुसिक्खिआ लोए । भीसणभवाडवीए, पाडंति जिआण मुद्धाणं ॥ ९२ ॥ हा हा - अतिविषाह सूय छे दुरंत छु : अंत सावी शाय तेवा विसयतुरंगा विषय ३५ घोडा लोए - सोमां
-
भवाडवी वाटवीमां
जिआण - भवोने
-
मुद्धाणं - भुग्ध
छा.: हा हा दुरन्त-दुष्टा विषयतुरङ्गा कुशिक्षिता लोके । भीषणभवाटव्यां पातयन्ति जीवान् मुग्धान् ॥ ९२ ॥
અર્થઃ લોકમાં દુઃખે અંત લાવી શકાય તેવા દુષ્ટ, કુશિક્ષિત એવા વિષયરૂપ ઘોડા મુગ્ધ જીવોને ભયંક ભવાટવીમાં पाडे छे ॥ ८२ ॥