________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૫૬
नारीण - स्त्रीमनुं कुणंति - ४२ छे
विसय विषय
-
किंकरत्तं - [$४२५एj
धिद्धी धिकार थाखो तिण्हा - तृष्णाने
छा.: हरिहर-चतुरानन-चन्द्र-सूर्यस्कन्दादयोऽपि ये देवाः । नारीणां किकरत्वं कुर्वन्ति धिक् धिक् विषयतृष्णाम् ॥ ५५ ॥ अर्थः विष्णु-महाहेव-ब्रह्मा-यन्द्र-सूर्य-अर्तिस्वामी વિગેરે જે દેવો પણ સ્ત્રીઓનું કિંકરપણું કરે છે. (તેથી जरेजर) विषयतृष्णाने धिडार थासो ॥ ५५ ॥
सियं च उण्हं च सहंति मूढा, इत्थीसु सत्ता अविवेअवंता । इलाइपुत्तु व्व चयंति जाई, जिअं च नासंति अ रावणुव्व ॥ ५६ ॥
[श्रा. दि. ३१६ ]
૧૧૮
सियं च ઠંડી અને सहंति - सहन डरे छे इत्थीसु - स्त्रीभोमां
अविवेअवंता - अविवेडी
चयंति - त्यछे
जिअ च - वितनो
अ - अने
रावणु व्व - रावानी भेभ
छा.: शीतं च उष्णं च सहन्ति मूढाः स्त्रीषु सक्ता अविवेकवन्तः । इलतीपुत्र इव त्यजन्ति जातिं जीवितं च नाशयन्ति रावण इव ॥ ५६ ॥ અર્થઃ સ્ત્રીઓમાં આશક્ત થયેલાં અવિવેકી એવા મૂઢ જીવો
उन्हं च - गरमी
मूढ भूढा भवो
सत्ता
-
-
આશક્ત થયેલાં इलाइपुत्तु व्व - साती पुत्रनी भ जाई - भतिने नासंति - नाश रे छे