________________
૧૦૧
सुणओ इतरो
तालुअ - ताणवाना विलिहतो - याटतो
-
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૪
सोसइ - शोषवे छे
रसिअं - रसने
मन्नए-भाने छे
सुक्खं - सुज छा.: न लभते यथा लिहन् महत् अस्थि यथा श्वा । शोषयति तालुकरसिकं विलिहन् मन्यते सुखम् ॥ ३३ ॥ અર્થઃ જેમ મોટા લાડકાને ચાટતો કૂતરો (કાંઈ) મેળવતો નથી. (માત્ર) તાળવાના રસને સૂકવે છે તો પણ ચાટતો जेवो ते (तेमां ) सुख माने छे ॥ ३३ ॥
महिलाण कायसेवी, न लहइ किंचिवि सुहं तहा पुरिसो । सो मन्नए वराओ, सयकायपरिस्समं सुक्खं ॥ ३४ ॥
[भ.प. १४३ ]
महिलाण - स्त्रीसोनी
म लहइ - भेणवतो नथी
सुहं - सुज
पुरिसो- पुरुष मन्नए - माने छे
सय - पोताना
कायसेवी - डायाने सेवनारो
किंचिवि - sis
तहा - तेभ
सोते
वराओ - जियारो
काय - शरीरनां
परिस्समं - परिश्रमने
सुक्खं सुज
छ.: महिलानां कायसेवी न लभते किञ्चिदपि सुखं तथा पुरुषः ।
स मन्यते वराकः स्वकायपरिश्रमं सुखम् ॥ ३४ ॥