________________
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૩૧ छा.: विषयापेक्षो निष्पतति निरपेक्षस्तरति दुस्तरभवौघम्। देवीद्वीपसमागतं भातृयुगलेन दृष्टान्तः ॥३०॥ अर्थः विषयोनी अपेक्षावाजो (9q) (संसार समुद्रमां) પડે છે (અને) નિરપેક્ષ (જીવ) દુસ્તર એવા સંસારના પ્રવાહને તરી જાય છે. (અહીં) દેવીના દ્વીપમાં આવેલા भ्रातृ युगलन दृष्टांत tuj॥30॥
जं अइतिक्खं दुक्खं, जं च सुहं उत्तमं तिलोयम्मि। तं जाणसु विसयाणं, वुड्डिक्खयहेउअं सव्वं ॥३१॥
[आरा(२)६९४] जं - 8
अइतिक्खं- मति तीक्ष्ए। दुक्खं - दु:५छ जं - 8 च - सने
सुहं - सुपछे उत्तमं - उत्तम से तिलोयम्मि - त्रए सोमi तं - ते
जाणसु - ang विसयाणं - विषयोन वुड्डिक्खय - वृद्धि मने क्षयन हेउअं - २४ो थना सव् - सर्वे छा.: यत् अतितीक्ष्णं दुःखं यच्च सुखम् उत्तमं त्रैलोक्ये। तज्जानीहि विषयाणां वृद्धिक्षयहेतुकं सर्वम् ॥३१॥ અર્થ ત્રણ લોકમાં જે અતિતીર્ણ દુઃખ છે અને ઉત્તમ એવું જે સુખ છે ते सर्व विषयोनांवृद्धि मने क्षयन २९ो थना j।। ३१॥