________________
८3
ઈન્દ્રિયપરાજયશતકમ્ ગા. ૨૩ को लोभेण न निहओ, कस्स न रमणीहि भोलिअंहिअयं । को मच्चुणा न गहिओ, को गिद्धो नेव विसएहि ॥२३॥
[पु.मा.३०६] को - ओए।
लोभेण - सोमव न निहओ - ६९॥यो नथी कस्स - डोनुं न - नथी
रमणीहिं - खिमोव भोलिअं - भोर ५मायुं हिअयं - हृय को - ओर
मच्चुणा - मृत्य वडे न गहिओ - ग्रह नथी रायो को - ओए। गिद्धो - भात थयो नेव - नथी विसएहिं - विषयाम छा.: को लोभन न निहतः कस्य न रमणीभिर्मोहितं हृदयम्। को मृत्युना न गृहीतः को गृद्धो नैव विषयेषु ॥२३॥ અર્થ કોણ લોભવડે હણાયો નથી, કોનું હૃદય સ્ત્રીઓવડે મોહ૫ માડાયું નથી, કોણ મૃત્યુવડે ગ્રહણ નથી કરાયો, કોણ વિષયોમાં माशत थयो नथी.....? (मेट बा ४) ॥ २३॥