________________
३१
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः हेट्ठा नेरइयाणं अहोदिसा उवरिमा य देवाणं । एयाइं नामाइं पन्नवगस्सा दिसाणं तु ॥५८॥
दाहिणेत्यादि । एयासिमित्यादि । हेट्ठा इत्यादि । एवमित्यादि । पुव्वा इत्यादि । सामुत्थाणीत्यादि । हेढेत्यादि । एताः सप्त गाथाः कण्ठ्याः , नवरं द्वितीयगाथायां सर्वतिर्यग्दिशां बाहल्यं पिण्ड: शरीरोच्छ्यप्रमाणमिति ।
पुन्न.
सावि.
कवि.
धम्मा .
12. /
खल
प. उ.
h
आह.
साम्प्रतमासां संस्थानमाहसोलस वी तिरियदिसा सगडुड्डीसंठिया मुणेयव्वा । दो मल्लगमूलाओ उटुं च अहे वि य दिसाओ ॥५९॥
सोलस इत्यादि । षोडशापि तिर्यग्दिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशाला:, नारक-देवाख्ये द्वे एवो -ऽधोगामिन्यौ 10 शरावाकारे स्तः, यतः शिरोमूले पादमूले च स्वल्पत्वाद् मल्लकबुध्नाकारे, गच्छन्त्यौ च विशाले भवत इति । आसां सर्वासां तात्पर्य यन्त्रकादवसेयम्, तैच्चेदम्
१. ०माण दे० झ, ०गा उ दे० ठ । २. पुव्वाए इ० ख ग, पुव्वाएत्या० घ ङ च । ३. हेट्टा इत्या० ग ङ। ४. ०स वि य ति० झ ञ । ५. ०डुद्धीसं० ख ज झ ठ । ६. ०हे य वि दि० ख, ०हे चिय दि० झ । ७. कदेशे ङ। ८. ०रे भवतः, यतः ख च । ९. ०वतः । आसां ख । * अत्र 'तच्चेदमधस्तनपत्रे' इति खंभातस्थप्रतो पाठः ।