SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८० आचार्यश्रीअभयदेवसूरिविरचितटीकासहित समवायाङ्गसूत्रे अपूर्वकरणस्याष्टमगुणस्थानकवर्त्तिन इत्यर्थः, णं वाक्यालङ्कारे, क्षीणं सप्तकम् अनन्तानुबन्धिचतुष्टय-दर्शनत्रयलक्षणं यस्य स तथा, तस्य मोहनीयस्य कर्मणः एकविंशति: कर्मांशा अप्रत्याख्यानादिकषायद्वादशक-नोकषायनवकरूपा उत्तरप्रकृतयः सत्कर्म सत्तावस्थं कर्म प्रज्ञप्तमिति । तथा श्रीवत्सं श्रीदामकाण्डं माल्यं कृष्टिं 5 चापोन्नतम् आरणावतंसकं चेति षड विमानानि ।।२१।। [सू० २२] बावीसं परीसहा पण्णत्ता, तंजहा- दिगिछापरीसहे १, पिवासापरीसहे २, सीतपरीसहे ३, उसिणपरीसहे ४, दंसमसगफासपरीसहे ५, अचेलपरीसहे ६, अरतिपरीसहे ७, इत्थिपरीसहे ८, चरियापरीसहे ९, णिसीहियापरीसहे १०, सेज्जापरीसहे ११, अक्कोसपरीसहे १२, वधपरीसहे 10 १३, जायणपरीसहे १४, अलाभपरीसहे १५, रोगपरीसहे १६, तणपरीसहे १७, जल्लपरीसहे १८, सक्कारपुरकारपरीसहे १९, अण्णाणपरीसहे २०, दंसणपरीसहे २१, पण्णापरीसहे २२ । १॥ दिट्ठिवायस्स णं बावीसं सुत्ताई छिन्नच्छेयणयियाइं ससमयसुत्तपरिवाडीए २, बावीस सुत्ताई अच्छिन्नच्छेयणयियाई आजीवियसुत्तपरिवाडीए ३, बावीसं 15 सुत्ताई तिकणइयाइं तेरासियसुत्तपरिवाडीए ४, बावीसं सुत्ताई चउक्कणइयाई ससमयसुत्तपरिवाडीए ५। बावीसतिविधे पोग्गलपरिणामे पण्णत्ते, तंजहा- कालयवण्णपरिणामे, नीलवण्णपरिणामे, लोहियवण्णपरिणामे, हालिद्दवण्णपरिणामे, सुक्किलवण्णपरिणामे । सुब्भिगंधपरिणामे, एवं दुब्भिगंधे वि । तित्तरसपरिणामे, 20 एवं पंच वि रसा । कक्खडफासपरिणामे, मउयफासपरिणामे, गुरुफासपरिणामे, लहुफासपरिणामे, सीतफासपरिणामे, उसिणफासपरिणामे, णिद्धफासपरिणामे, लुक्खफासपरिणामे, गरुयलयपरिणामे, अगरुयलयपरिणामे ६। [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं बावीसं पलिओवमाइं ठिती पण्णत्ता १।। १. विस्तरार्थिभिः उत्तराध्ययनसूत्रस्य द्वितीय परिषहाध्ययने द्रष्टव्यम् ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy