________________
म० ००
विंशतितमस्थानकम ।
- 10
णपुंसयवेयणिजस्स णं कम्मस्स वीसं सागरोवमकोडाकोडीओ बंधओ बंधट्टिती पण्णत्ता ५॥
पच्चक्खाणस्स णं पुव्वस्स वीसं वत्थू पण्णत्ता ६।। उसप्पिणि-ओसप्पिणिमंडले वीसं सागरोवमकोडाकोडीओ काले पण्णत्ते ७। [२] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं वीसं 5 पलिओवमाई ठिती पण्णत्ता १॥
छट्ठीए पुढवीए अत्थेगतियाणं नेरइयाणं वीसं सागरोवमाई ठिती पण्णत्ता । असुरकुमाराणं देवाणं अत्थेगतियाणं वीसं पलिओवमाई ठिती पण्णत्ता ३। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं वीसं पलिओवमाइं ठिती पण्णत्ता ४। पाणते कप्पे देवाणं उक्कोसेणं वीसं सागरोवमाइं ठिती पण्णत्ता ५। आरणे कप्पे देवाणं जहण्णेणं वीसं सागरोवमाई ठिती पण्णत्ता ६। जे देवा सातं विसातं सुविसायं सिद्धत्थं उप्पलं रुतिलं तिगिच्छं दिसासोवत्थियं वद्धमाणयं पलंबं पुप्फ पुप्फावत्तं पुप्फपभं पुप्फकंतं पुप्फवण्णं पुप्फलेसं पुप्फज्झयं पुप्फसिंग पुप्फसिटुं पुप्फकूडं पुप्फुत्तरवडेंसगं 15 विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं वीसं सागरोवमाइं ठिती पण्णत्ता ७
[३] ते णं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं वीसाए वाससहस्सेहिं आहारट्टे समुप्पजति ।
20 संतेगतिया भवसिद्धिया जीवा जे वीसाए भवग्गहणेहिं सिज्झिस्संति [जाव सव्वदक्खाणमंतं करेस्संति ३।
[टी०] अथ विंशतितमस्थाने किञ्चिल्लिख्यते । तत्र स्थितिसूत्रेभ्योऽर्वाक् सप्त सूत्राणि, तत्र समाधानं समाधिः चेतसः स्वास्थ्यम्, मोक्षमार्गेऽवस्थानमित्यर्थः, न