SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ६६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे सीहवियं भावियं विमाणं देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिती पण्णत्ता ८॥ [३] ते णं देवा सत्तरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १। तेसि णं देवाणं सत्तरसहिं वाससहस्सेहिं आहारट्टे 5 समुप्पजति । ___ संतेगतिया भवसिद्धिया जीवा जे सत्तरसहिं भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करेस्संति ३। [टी०] अथ सप्तदशस्थानकम्, तच्च व्यक्तम्, नवरमिह स्थितिसूत्रेभ्योऽन्यानि दश। तथा अजीवकायासंयमो विकटसुवर्ण बहुमूल्यवस्त्र-पात्र-पुस्तकादिग्रहणम् . 10 प्रेक्षायामसंयमो यः स तथा, स च स्थानोपकरणादीनामप्रत्युपेक्षणमविधिप्रत्युपक्षण वा, उपेक्षाऽसंयमोऽसंयमयोगेषु व्यापारणं संयमयोगेष्वव्यापारणं वा, तथा अपहृत्यासंयम: अविधिनोच्चारादीनां परिष्ठापनतो यः, तथा अप्रमार्जनाऽसंयम: पात्रादेरप्रमार्जनयाऽविधिप्रमार्जनया वेति, मनोवाक्कायानामसंयमास्तेषाम कुशलानामुदीरणानीति । असंयमविपरीतः संयमः । वेलन्धरानुवेलन्धरावासपर्वतस्वरूपं 15 क्षेत्रसमासगाथाभिरवगन्तव्यम्, एताश्चैता: दस जोयणसाहस्सा लवणसिहा चक्कवालओ रुंदा । सोलस सहस्स उच्चा सहस्समेगं तु ओगाढा ।।। देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । अतिरेगं अतिरेगं परिवड्डइ हायए वावि ।। अभंतरियं वेलं धरंति लवणोदहिस्स नागाणं । बायालीस सहस्सा दुसत्तरि सहस्स बाहिरियं ।। सट्ठि नागसहस्सा धरेंति अग्गोदगं समुद्दस्स । वेलंधर आवासा लवणे य चउद्दिसिं चउरो । पुव्वादिअणुक्कमसो गोथुभ १ दगभास २ संख ३ दगसीमा ४ । गोथुभ १ सिवए २ संखे ३ मणोसिले ४ नागरायाणो ।। २० १. य: स तथा खंसं० ।। २. "सहस्सा जेर खंसं० विना ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy