________________
[म० १७
सप्तदशस्थानकम् ।
बलिस्स णं असुरिंदस्स असुररण्णो रुयगिंदे उप्पातपव्वते सत्तरस जोयणसयाई सातिरेगाई उटुंउच्चत्तेणं पण्णत्ते ८।
सत्तरसविहे मरणे पण्णत्ते, तंजहा- आवीइमरणे, ओहिमरणे, आयंतियमरणे, वलातमरणे, वसहमरणे, अंतोसल्लमरणे, तब्भवमरणे, बालमरणे, पंडितमरणे, बालपंडितमरणे, छउमत्थमरणे, केवलिमरणे, 5 वेहासमरणे, गद्धपट्ठमरणे, भत्तपच्चक्खाणमरणे, इंगिणिमरणे, पाओवगमणमरणे । ___ सुहमसंपराए णं भगवं सुहुमसंपरायभावे वट्टमाणे सत्तरस कम्मपगडीओ णिबंधति, तंजहा- आभिणिबोहियणाणावरणे, एवं सुतोहि-मण-केवल [णाणावरणे] । चक्खुदंसणावरणं, एवं अचक्खु-ओही-केवलदसणावरणं । 10 सायावेयणिजं, जसोकित्तिनाम, उच्चागोतं । दाणंतराइयं, एवं लाभ-भोगउवभोग-वीरियअंतराइयं १०।।
[२] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं सत्तरस पलिओवमाई ठिती पण्णत्ता १।
पंचमाए पुढवीए नेरइयाणं उक्कोसेणं सत्तरस सागरोवमाई ठिती 15 पण्णत्ता ।
छठ्ठीए पुढवीए नेरइयाणं जहण्णेणं सत्तरस सागरोवमाई ठिती पण्णत्ता ३। असुरकुमाराणं देवाणं अत्थेगतियाणं सत्तरस पलिओवमाई ठिती पण्णत्ता ४। सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं सत्तरस पलिओवमाई ठिती पण्णत्ता ५॥
महासुक्के कप्पे देवाणं उक्कोसेणं सत्तरस सागरोवमाई ठिती पण्णत्ता ६। सहस्सारे कप्पे देवाणं जहण्णेणं सत्तरस सागरोवमाइं ठिती पण्णत्ता ७।
जे देवा सामाणं सुसामाणं महासामाणं पउमं महापउमं कुमुदं महाकुमुदं नलिणं महाणलिणं पोंडरीयं महापोंडरीयं सुक्कं महासुक्कं सीहं सीहोकंतं १. तुलना- उत्तराध्ययने पञ्चमेऽध्ययन नियुक्तिगाथा: २११-२२४। भगवतीसूत्रे त्रयोदशे शतके सप्तमे उद्देशक।।
20