________________
आचार्यश्रीअभयदेवसूरिविरचितटीकासहित समवायाङ्गसूत्र
गलादेरेकादशभागेन परिहीणो हानिमुपगत: उच्चत्वेन उपर्युपरि प्रज्ञप्त:, इयमत्र भावना- मन्दरो भूतले दश योजनसहस्राणि विष्कम्भतः, ततश्चोच्चत्वेनाङ्गुले गतेऽगुलस्यैकादशभागो विष्कम्भतो हीयते, एवमेकादशस्वगुलेष्वगुलं हीयत. एतेनैव न्यायनैकादशसु योजनेषु योजनम् एवं सहस्रेषु सहस्रं ततो नवनवत्यां योजनसहस्रेषु 5 नव सहस्राणि हीयन्ते, ततो भवति सहस्रं विष्कम्भः शिखरे इति, अथवा धरणीतलात्
धरणीतलविष्कम्भात् सकाशांच्छिखरतलं शिखरविष्कम्भमाश्रित्य मेरुरेकादशभागेन परिहीणो भवति, कस्यैकादशभागेन ? इत्याह- उच्चत्तेणं ति उच्चत्वस्य, तथाहिमेरोरुच्चत्वं नवनवतिः सहस्राणि, तदेकादशभागो नव, तैीनो मूलविष्कम्भापेक्षया शिखरतले. शिखरस्य साहसिकत्वात्, दशसाहसिकत्वाच्च मूलविष्कम्भस्येति । 10 ब्रह्मादीनि द्वादश विमाननामानि ।।११।।
[सू० १२] [१] बारस भिक्खुपडिमातो पण्णत्तातो, तंजहा- मासिया भिक्खुपडिमा, दोमासिया [भिक्खुपडिमा], तेमासिया [भिक्खुपडिमा], चाउम्मासिया [भिक्खुपडिमा], पंचमासिया [भिक्खुपडिमा], छम्मासिया [भिक्खुपडिमा], सत्तमासिया [भिक्खुपडिमा], पढमा सत्तरातिंदिया 15 भिक्खुपडिमा, दोच्चा सत्तरातिदिया भिक्खुपडिमा, तच्चा सत्तरातिदिया भिक्खुपडिमा, अहोरातिया भिक्खुपडिमा, एक्करातिया भिक्खुपडिमा ११
दुवालसविहे संभोगे पण्णत्ते, तंजहा
१. सभागासभागविषय विस्तृता विचारणा निशीथस्य भाष्य चूर्णौ च गा० २०६९-२१५८ विद्यत । विस्तरार्थिभिस्तत्र द्रष्टव्यम् । अत्र किञ्चिदपन्यस्यते- "एस संभागा सप्पभेओ वण्णिआ । एस य पव्वं सव्वविगाण अङ्कभरह एक्कसभागो आसी । पच्छा जाया- इम संभोइया इम असभोइया ।.... ... सासा पृच्छति- कति परिसजग एक्का संभोगा आसीत् ? कम्मि वा परिसे असंभोगा पवट्टा, कण वा कारणण ? तता भणतिसंपतिरण्णुप्पत्ती... ... ।। [निशीथभा० २१५५] । वद्धमाणसामिस्स सीसा सोहम्मो । तस्स जंबुणामा । तस्स वि पभवो । तस्स सेज्जभवो । तस्स वि सीसा जसभहो । जसभहसीसा संभूतो । संभूयस्स थलभहो। थूलभदं जाव सव्वसि एक्कसंभोगो आसी । थूलभद्दस्स जुगप्पहाणा दो सीसा-अज्जमहागिरी अज्जसुहत्थी य । अजमहागिरी जेट्टो, अज्जमहत्थी तस्स सट्टि(हो?)यरो । थूलभद्दसामिणा अजसुहत्थिस्स गणो दिन्नो । तहावि अजमहागिरी अज्जमहत्थी य प्रीतिवसेण एक्कआ विहरति । अण्णया ते दोवि विहरंता कोसंबाहारं गता. तत्थ यदभिक्खं... ... । तं अज्जमहागिरी जाणित्ता अजसहत्थिं भणाति- अज्जो कीस रायपिडं पांडवह ?