________________
दशस्थानकम ।
[मू० १०
[सू० १०] [१] दसविहे समणधम्मे पण्णत्ते, तंजहा- खंती १, मुत्ती २, अजवे ३. मद्दवे ४, लाघवे ५, सच्चे ६, संजमे ७, तवे ८, चियाते ९, बंभचेरवासे १० । १। ।
दस चित्तसमाहिट्ठाणा पण्णत्ता, तंजहा- धम्मचिंता वा से असमुप्पण्णपुव्वा समुप्पजेजा सव्वं धम्मं जाणित्तए १, सुमिणदंसणे वा से असमुप्पण्णपुव्वे 5 समुप्पज्जेजा अहातच्चं सुमिणं पासित्तए २, सण्णिनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेजा पुव्वभवे सुमरित्तए ३, देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा दिव्वं देविढेि दिव्वं देवजुतिं दिव्वं देवाणुभावं पासित्तए ४, ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पजेज्जा ओहिणा लोगं जाणित्तए ५, ओहिदंसणे वा से असमुप्पण्णपुव्वे समुप्पजेज्जा ओहिणा लोगं पासित्तए 10 ६, मणपज्जवनाणे वा से असमुप्पण्णपुव्वे समुप्पजेजा मणोगए भावे जाणित्तए ७, केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पज्जेजा केवलं लोग जाणित्तए ८, केवलदसणे वा से असमुप्पण्णपुव्वे समुप्पज्जेज्जा केवलं लोयं पासित्तए ९, केवलिमरणं वा मरेजा सव्वदुक्खप्पहाणाए १० । २ । मंदरे णं पव्वते मूले दस जोयणसहस्साई विक्खंभेणं पण्णत्ते ३। 15 अरहा णं अरिट्ठनेमी दस धणूई उटुंउच्चत्तेणं होत्था ४। कण्हे णं वासुदेवे दस धणूइं उर्दूउच्चत्तेणं होत्था ५। रामे णं बलदेवे दस धणूइं उडुंउच्चत्तेणं होत्था ६। [२] दस नक्खत्ता नाणविद्धिकरा पण्णत्ता, तंजहामिगसिर अद्दा पूसो, तिण्णि य पुव्वाई मूलमस्सेसा । हत्थो चित्ता य तहा, दस विद्धिकराइं नाणस्स ।।३।। १।
अकम्मभूमियाणं मणुयाणं दसविहा रुक्खा उवभोगत्ताते उवत्थिया, तंजहा
१. दशाश्रुतस्कन्ध चतुर्थेऽध्ययन [चतुर्थ्यां दशायां] तस्य निर्युक्तौ चूर्णो च विस्तरेण दशानां चित्तसमाधिस्थानाना
वर्णनमस्ति । विस्तरण जिज्ञाभिः तत्रैव द्रष्टव्यम् ।। २. "भूमयाणं जे२ ।।