________________
मु०१
अष्टस्थानकम् ।
कूटशाल्मली वृक्षविशेष एव, देवकुरुषु गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति । जगती जम्बूद्वीपनगरस्य प्राकारकल्पा पालीति । तथा पार्श्वस्याहत: त्रयोविंशतितमतीर्थकरस्य पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदानीय: आदेयः पुरुषादानीयस्तस्य अष्टौ गणा. समानवाचना-क्रिया. साधुसमुदायाः, अष्टौ गणधरा: तन्नायका: सूरयः, इदं चैतत् प्रमाण स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके 5 अन्यथा. तत्र ह्युक्तम
दस नवगं गणाण माणं जिणिंदाणं [आव० नि०२६८] ति । कोऽर्थः ? पार्श्वस्य दश गणा: गणधराश्च । तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुमातव्येति । सुभे इत्यादि श्लोकः ।
तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमई चन्द्रो मध्येन तेषां गच्छति' इत्येवंलक्षणं 10 योग सम्बन्धं योजयन्ति कुर्वन्ति, अत्रार्थेऽभिहितं लोकश्रियाम्
पुणव्वसु रोहिणी चित्ता मह जेट्टणुराह कित्तिय विसाहा । चंदस्स उभयजोग [लोकश्री] त्ति । यानि च दक्षिणोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद् भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्- एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिच्चन्द्रेण भेदमप्युपयान्ति [लोकश्रीटीका] इति । तथा अति॒िरादीन्येकादश 15 विमाननामानि ||८|| - [सू० ९] [१] नव बंभचेरगुत्तीओ पण्णत्तातो, तंजहा- नो इत्थीपसुपंडगसंसत्ताणि सेज्जासणाणि सेवित्ता भवति १, नो इत्थीणं कहं कहित्ता भवइ २, नो इत्थीणं ठाणाई सेवित्ता भवति ३, नो इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएत्ता निज्झाएत्ता [भवति] ४, नो पणीयरसभोई [भवति] 20
१.. म०६५८ ।। २. पासस्स णं अरहओ पुरिसादाणीयस्स अट्ट गणहरा हत्था, तजहा- सुभ य १ अजघोसे य२. वसिह ३ बभयारि य ४ । साम ५ सिरिहर ६ चव, वीरभद्रे ७ जसे वि य ८ ॥१६०॥' - इति पर्युषणाकल्पसूत्रे पार्श्वनाथरित्र ।। ३. "तित्तीस अट्टवीसा अट्टारस चेव तहय सत्तरस । इक्कारस दस नवगं गणाण माण जिणिदाणं ।।" इति सम्पूर्णा गाथा आवश्यकनियुक्तौ ।। ४. दृश्यतां स्था० टी० पृ०७६२ ।। .. दृश्यता म्था० स० ६६३, स्था० टी० प० ७६६ ।।