SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मु०१ अष्टस्थानकम् । कूटशाल्मली वृक्षविशेष एव, देवकुरुषु गरुडजातीयस्य वेणुदेवाभिधानस्य देवस्यावास इति । जगती जम्बूद्वीपनगरस्य प्राकारकल्पा पालीति । तथा पार्श्वस्याहत: त्रयोविंशतितमतीर्थकरस्य पुरिसादाणीयस्स त्ति पुरुषाणां मध्ये आदानीय: आदेयः पुरुषादानीयस्तस्य अष्टौ गणा. समानवाचना-क्रिया. साधुसमुदायाः, अष्टौ गणधरा: तन्नायका: सूरयः, इदं चैतत् प्रमाण स्थानाङ्गे पर्युषणाकल्पे च श्रूयते, केवलमावश्यके 5 अन्यथा. तत्र ह्युक्तम दस नवगं गणाण माणं जिणिंदाणं [आव० नि०२६८] ति । कोऽर्थः ? पार्श्वस्य दश गणा: गणधराश्च । तदिह द्वयोरल्पायुष्कत्वादिना कारणेनाविवक्षाऽनुमातव्येति । सुभे इत्यादि श्लोकः । तथा अष्टौ नक्षत्राणि चन्द्रेण सार्धं प्रमई चन्द्रो मध्येन तेषां गच्छति' इत्येवंलक्षणं 10 योग सम्बन्धं योजयन्ति कुर्वन्ति, अत्रार्थेऽभिहितं लोकश्रियाम् पुणव्वसु रोहिणी चित्ता मह जेट्टणुराह कित्तिय विसाहा । चंदस्स उभयजोग [लोकश्री] त्ति । यानि च दक्षिणोत्तरयोगीनि तानि प्रमईयोगीन्यपि कदाचिद् भवन्ति, यतो लोकश्रीटीकाकृतोक्तम्- एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिच्चन्द्रेण भेदमप्युपयान्ति [लोकश्रीटीका] इति । तथा अति॒िरादीन्येकादश 15 विमाननामानि ||८|| - [सू० ९] [१] नव बंभचेरगुत्तीओ पण्णत्तातो, तंजहा- नो इत्थीपसुपंडगसंसत्ताणि सेज्जासणाणि सेवित्ता भवति १, नो इत्थीणं कहं कहित्ता भवइ २, नो इत्थीणं ठाणाई सेवित्ता भवति ३, नो इत्थीणं इंदियाई मणोहराई मणोरमाई आलोएत्ता निज्झाएत्ता [भवति] ४, नो पणीयरसभोई [भवति] 20 १.. म०६५८ ।। २. पासस्स णं अरहओ पुरिसादाणीयस्स अट्ट गणहरा हत्था, तजहा- सुभ य १ अजघोसे य२. वसिह ३ बभयारि य ४ । साम ५ सिरिहर ६ चव, वीरभद्रे ७ जसे वि य ८ ॥१६०॥' - इति पर्युषणाकल्पसूत्रे पार्श्वनाथरित्र ।। ३. "तित्तीस अट्टवीसा अट्टारस चेव तहय सत्तरस । इक्कारस दस नवगं गणाण माण जिणिदाणं ।।" इति सम्पूर्णा गाथा आवश्यकनियुक्तौ ।। ४. दृश्यतां स्था० टी० पृ०७६२ ।। .. दृश्यता म्था० स० ६६३, स्था० टी० प० ७६६ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy