SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ___ जे देवा अच्चिं अच्चिमालिं वइरोयणं पभंकरं चंदाभं सुराभं सुपतिट्ठाभं अग्गिच्चाभं रिट्ठाभं अरुणाभं अरुणुत्तरवडेंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठ सागरोवमाइं ठिती पण्णत्ता ६। [४] ते णं देवा अट्ठण्हं अद्धमासाणं आणमंति वा पाणमंति वा 5 ऊससंति वा नीससंति वा १। तेसि णं देवाणं अट्ठहिं वाससहस्सेहिं आहारट्टे समुप्पजति । संगतिया भवसिद्धिया जाव अट्ठहिं अंतं करेस्संति ३। [टी०] अथाष्टस्थानकं व्याख्यायते, सुगमं चैतत्, नवरमिह मदस्थान-प्रवचनमातृ चैत्यवृक्ष-जम्बू-शाल्मली-जगती-केवलिसमुद्घात-गणधर-नक्षत्रार्थानि सूत्राणि नव, 10 स्थित्यर्थानि षट्, उच्छ्वासाद्यर्थानि त्रीणीति । तत्र मदस्य अभिमानस्य स्थानानि आश्रयाः मदस्थानानि जात्यादीनि । तान्येव मदप्रधानतया दर्शयन्नाह- जाईमए इत्यादि। जात्या मदो जातिमदः, एवमन्यान्यपि । अथवा मदस्य स्थानानि भेदाः मदस्थानानि, तान्येवाह- जाईमए इत्यादि, शेषं तथैव । तथा प्रवचनस्य द्वादशाङ्गस्य तदाधारस्य वा सङ्घस्य मातर इव जनन्य इव प्रवचनमातरः ईर्यासमित्यादयः, द्वादशाङ्ग 15 हि ता आश्रित्य साक्षात् प्रसङ्गतो वा प्रवर्त्तते, भवति च यतो यत् प्रवर्त्तते तस्य तदाश्रित्य मातृकल्पतेति । सङ्घपक्षे तु यथा शिशुर्मातरममुञ्चन्नात्मलाभं लभते एवं सङ्घस्ता अमुञ्चन सङ्घत्वं लभते नान्यथेतीर्यासमित्यादीनां प्रवचनमातृतेति । तथा व्यन्तरदेवानां चैत्यवृक्षा: तन्नगरेषु सुधर्मादिसभानामग्रतो मणिपीठिकानामुपरि सर्वरत्नमया: छत्र-ध्वजादिभिरलङ्कृता भवन्ति, ते चैवं श्लोकाभ्यामवगन्तव्या: कलंबो उ पिसायाणं वडो जक्खाण चेइयं । तुलसी भूयाण भवे रक्खसाणं तु कंडओ ।।१।। असोगो किन्नराणं च किंपुरिसाण य चंपओ । नागरुक्खो भुयंगाणं गंधव्वाण य तुंबुरु ।।२।। [स्थानाङ्गसू० ६५४] त्ति । तथा जम्बु त्ति उत्तरकुरुषु जम्बूवृक्षः पृथिवीपरिणामः, सुदर्शनेति तन्नाम । एवं १. तुंबरु जे५ है । तेंदुओ इति स्थानाङ्गे पाठः ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy