________________
षट्स्थानकम् ।
[सू० ६]
कसायसमुग्घाते मारणंतियसमुग्घाते वेउव्वियसमुग्घाते तेयससमुग्घाते
आहारसमुग्धा ५।
छव्विहे अत्थोग्गहे पण्णत्ते, तंजहा- सोतेंदियअत्थोग्गहे चक्खुइंदियअत्थोग्गह घाणिंदियअत्थोग्गहे जिब्भिंदियअत्थोग्गहे फासिंदियअत्थोग्गहे नोइंदियअत्थोग्गहे ६ |
२३
[२] कत्तियानक्खत्ते छतारे पण्णत्ते १। असिलेसानक्खत्ते छतारे पण्णत्ते २। [३] इमीसे णं रयणप्पभाए पुढवीए अत्थेगतियाणं नेरतियाणं छ पलिओ माई ठिती पण्णत्ता १ ।
तच्चाए णं पुढवीए अत्थेगतियाणं नेरतियाणं छ सागरोवमाई ठिती
5
10
पण्णत्ता २।
असुरकुमाराणं देवाणं अत्थेगतियाणं छ पलितोवमाई ठिती पण्णत्ता ३ । सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं छ पलितोवमाइं ठिती
पण्णत्ता ४।
सणकुमार - माहिंदेसु कप्पेसु अत्थेगतियाणं देवाणं छ सागरोवमाई ठिती
पण्णत्ता ५।
जे देवा सयंभुं सयंभुरमणं घोसं सुघोसं महाघोसं किट्ठिघोसं वीरं सुवीरं वीरगतं वीरसेणियं वीरावत्तं वीरप्पभं वीरकंतं वीरवण्णं वीरलेसं वीरज्झयं वीरसिंगं वीरसिट्टं वीरकूडं वीरुत्तरवडेंसगं विमाणं देवत्ताते उववण्णा णं देवाणं उक्कोसेणं छ सागरोवमाइं ठिती पण्णत्ता ६ ।
[४] ते णं देवा छण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा 20 नीससंति वा १। तेसि णं देवाणं छहिं वाससहस्सेहिं आहारट्ठे समुप्पज्जति २। संतेगतिया भवसिद्धिया जीवा जे छहिं भवग्गहणेहिं सिज्झिस्संति जाव अंतं करेस्संति ३॥
[टी०] षट्स्थानकमथ, तच्च सुबोधम्, नवरमिह लेश्या - जीवनिकाय
१. "कमेतच्च सुबोधम् जे२ ॥
15