________________
अथ प्रशस्तिः
(शार्दूलविक्रीडितम्) पादाङ्गुष्ठसुचालितामरगिरि-हस्तास्तदवस्मयः, जिह्वाखण्डितशक्रसंशयचया, वानप्टहालाहलः । मागीणमहापसर्गदकृपा नत्राम्वुदत्ताञ्जलिः, दाढादारितदिव्ययुत्समवतात-श्रीवर्धमाना जिनः ।।१।।
(उपजाति) श्रीगौतमम्वामि-सुधर्मदव-जम्बूप्रभु श्रीप्रभवप्रमुख्याः । मुरीशपूजापदसूरिदवा, भवन्तु तं श्रीगुरवः प्रसन्नाः ।।२।।
(वसन्ततिलका) एतन्महपिशुचिपट्टपरम्पराजान-आनन्दसृरिकमलाभिधसूरिपादान । संविग्नसन्ततिसदीशपदान प्रणम्य, श्रीवीरदानचरणांश्च गुरुन स्तविप्य । ।३ ।।
श्रीदानमरिवरशिप्यमतल्लिका स, श्री प्रेमसुरिभगवान क्षमया क्षमाभः । सिद्धान्तवारिवरवारिनिधिः पुनातु, चारित्रचन्दनसुगन्धिशरीरशाली ।।४।।
(शार्दूलविक्रीडितम्) प्रत्यत्रिशपिगन्ततिमरित-म्रप्टा क्षमाभृद्महान, गीतार्थप्रवरा वरश्रुतयुतः सर्वांगमानां गृहम् । तक तकविशुद्धबुद्धिविभवः साऽभूत् स्वकीयऽप्यहा, गच्छ संयमशुद्धितत्परमतिः प्रज्ञावतामग्रणीः ।।५।। तत्कालीनकरग्रहग्रहविधा-वब्द ह्यभूद् वैक्रम, तिथ्याराधनकारणन करुणा भदस्तपागच्छजः । कारुण्यकरमन तन गुरुणा सत्पट्टकादात्मना, ववंशन निवारितः खकरखा-प्ठ पिण्डवाडापुर ।।६ ।।
(वसन्ततिलका) तत्पट्टभृद भुवनभान्वभिधश्च सूरिः, श्रीवर्धमानसुतपानिधिकीर्तिधाम । न्याय विशारद इतीह जगत्प्रसिद्धा, जातोऽतिवाक्पतिमति-मंतिमच्छरण्यः ।।७।।
तम्याद्यशिप्यलघुवन्धुरथाब्जवन्धु-तेजास्तपःश्रुतसमर्पणतेजसा सः । पंन्यासपद्मविजया गणिराट श्रियेऽस्त. क्षान्त्यकसायकविदीर्णमहोपसर्गः ।।८।।
सर्वाधिक श्रमणसार्थपतिर्मतीश: पाता चतु:शतमितर्पिगणस्य शस्यः । गच्छाधिनाथपदभृज्जयघापसूरिः सिद्धान्तसूर्य यशसा-जयतीह चाच्चैः ।।९।।
सद्बुद्धिनीरधिविबाधनबद्धकक्षः, वैराग्यदशनविधा परिपूर्णदक्षः । मीमन्धरप्रभुकृपापरपात्रमस्तु श्रीहमचन्द्रभगवान सततं प्रसन्नः ।।१०।।