SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पनानि । •० भवइ. आसादणा सेहस्स ।।२४।। सेहे रातिणियस्स कहं कहेमाणस्स इति एवं ति वत्ता न भवति, आसायणा संहस्स ।।२५।। सेहे रायणियस्स कहं कहेमाणस्स नो सुमरसीति वत्ता भवति, आसादणा सेहस्स ।।२६।। सेहे रायणियस्स कहं कहेमाणस्स णो सुमणसे भवति, आसादणा सेहस्स ।।२७।। सेहे रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति, आसायणा सेहस्स ।।२८।। सेहे रायणियस्स 5 कहं कहेमाणस्स कहं आच्छिंदित्ता भवति, आसायणा सेहस्स ।।२९।। सेहे रायणियस्स कहं कहेमाणम्स तीए परिसाए अणुट्टिताए अभिन्नाए अवुच्छिन्नाए अव्वोगडाए दोच्चंपि तमेव कह कथिता भवति. आसादणा सेहस्स ।।३०।। सेहे रायणियस्स सेज्जासंथारगं पाएणं संघट्टित्ता हत्थेणं अणणुण्णवत्ता गच्छति, आसादणा सेहस्स ।।३१।। सेहे रायणियस्स सेज्जासंथारए चिट्टित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ. आसायणा सेहस्स ।।३२।। सेहे रायणियस्स उच्चासणे वा 10 समाससि वा चिट्टित्ता वा निसीयित्ता वा तुट्टित्ता वा भवति, आसादणा सेहस्स ।।३३।। एताओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पन्नत्ताओ नि बेमि ॥” इति दशाश्रुतस्कन्धे तृतीयेऽध्ययने [तृतीयस्यां दशायाम्] । विशेषतो जिज्ञासुभिः दशाश्रुतस्कन्धचूर्णिर्विलोकनीया ।। पृ०१३० पं०१५] “साम्प्रतं हैमवतवर्षस्य जीवामाह- सत्तत्तीस सहस्सा, छच्च सया जोयणाण चउसयरा । हेमवयवासजीवा, किंचूणा सोलस कला य ॥५४॥ व्या० 15 सप्तत्रिंशत्सहस्राणि षट् शतानि चतुःसप्ततानि चतुःसप्तत्यधिकानि योजनानां कलाश्च षोडश किञ्चिदना, एतावती हैमवतवर्षस्य जीवा । तथाहि- हैमवतवर्षस्यावगाह इष्वपरपर्यायः सप्ततिसहस्रप्रमाण: ७०००० । तेन जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाण ऊनः क्रियते, जाता अष्टादश लक्षास्त्रिंशत्सहस्राणि १८३०००० । एष राशियथोक्तेनावगाहेन ७०००० गुण्यते. गुणिते च सति जात एकक: द्रिक: अष्टक: एकक: अष्टौ शून्यानि १२८१०००००००० । एष राशिभूयश्चतुर्भिर्गुण्यते, 20 जातः पञ्चक: एकक: द्विक: चतुष्क: अष्टौ शून्यानि ५१२४०००००००० । अस्य वर्गमूलानयने लब्धः सप्तक: एककः पञ्चक: अष्टक: द्विकः एककः ७१५८२१ । शेषं तूद्धति द्विक: नवक: पञ्चक: नवकः पञ्चकः नवक: २९५९५९ । छेदराशि: एककः चतुष्क: त्रिक: एककः षट्क: चतुष्कः द्विक: १४३१६४२ । वर्गमूललब्धस्य तु कलाराशर्योजनकरणार्थमेकोनविंशत्या भागो ह्रियते. लब्धानि योजनानां सप्तत्रिंशत्सहस्राणि षट् शतानि चतुःसप्तत्यधिकानि कलाश्च पञ्चदश ३७६७४ 25 क० ५... उद्धरितराश्यपेक्षया किञ्चिदुनैका कला लभ्यते इति परिभाव्य 'किंचूणा सोलस कला य' इत्युन्तम १.४॥" - इति बृहत्क्षेत्र० पलय० ।। पृ०१३१ पं०१३, १५७] “अधुनाऽस्यैव हैमवतवर्षस्य धनु:पृष्ठं बाहां चाह- चत्तारि य सत्त सया, अडतीससहस्स दस कला य धणु । बाहा सत्तट्ठिसया, पणपन्ना तिन्नि य कलाओ ।।५५।। व्या० अष्टात्रिंशत्सहस्राणि सप्त शतानि चत्वारिंशदधिकानि योजनानां दश च 30 कला इत्येतावत्प्रमाणं हैमवतवर्षस्य धनुःपृष्ठम् । तथाहि- हैमवतवर्षस्येषुपरिमाणं सप्ततिसहस्राणि
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy