________________
आचार्य श्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे लेखकप्रशस्त्यादि ।
श्रीरस्तु ग्रंथाग्रं ३५७५ १ ।। हे१ = पूर्वं वाडीपार्श्वनाथभण्डारसत्कः सम्प्रति तु उपरि निर्दिष्टे श्रीहेमचन्द्राचार्यजैनज्ञानमन्दिरे ६८९७ ग्रन्थक्रमाङ्के विद्यमान: कागजपत्रोपरि लिखित आदर्श: । पत्रसंख्या १-८४ । अयमपि षोडशे वैक्रमे शतके लिखितः प्रतिभाति ॥
३१०
खं० मध्ये इतः परं महती प्रशस्तिर्वर्तते, तद्यथा- " नमः श्रीवर्धमानाय वर्धमानाय वेदसा । वेदसार पर ब्रह्म ब्रह्मबद्धस्थितिश्च यः ||१|| स्वबीजमुप्तं कृतिभिः कृषीवलैः क्षेत्रे सुसिक्तं शुभभाववारिणा । क्रियेत यस्मिन् सफलं शिवश्रिया पुरं तदत्रास्ति दयावटाभिधम् ||२ || ख्यातस्तत्रास्ति वस्तुप्रगुणगणः प्राणिरक्षैकदक्षः । सज्ज्ञाने लब्धलक्ष्यो जिनवचनरुचिश्चंचदुच्चैश्चरित्रः । पात्रं पात्रैकचूडामणिजिनसुगुरूपासनावासनायाः । संघः सुश्रावकाणां सुकृतमतिरमी सन्ति तत्रापि मुख्याः ||३|| होनाकः सज्जनज्येष्ठः श्रेष्ठी कुमरसिंहकः । सोमाकः श्रावकः श्रेष्ठः शिष्टधीररिसिंहकः ||४|| कडुयाकञ्च सुश्रेष्ठी सांगाक इति सत्तमः । खीम्वाकः सुहडाकश्च धर्मकर्मैककर्मठः ||५|| एतन्मुखः श्रावकसंघ एषोऽन्यदा वदान्यो जिनशासनज्ञः । सदा सदाचारविचारचारुक्रियासमाचारशुचिव्रतानाम् ||६|| श्रीमज्जगच्चन्द्रमुनीन्द्रशिष्यश्री पूज्य देवेन्द्रमुनीश्वराणाम् । तदाद्यशिष्यत्वभृतां च विद्यानन्दाख्यविख्यातमुनिप्रभूणाम् ||७|| तथा गुरूणां सुगुणैर्गुरूणां श्रीधर्मघोषाभिधसूरिराजाम् । सदेशनामेवमपापभावां शुश्राव भावावनतोत्तमांगः ||८|| विषयसुखपिपासोर्गेहिनः क्वास्ति शीलं करणवशगतस्य स्यात् तपो वाऽपि कीदृक् । अनवरतमदभ्रारम्भिणो भावना: कस्तदिह नियतमेकं दानमेवास्य धर्मः || ९ || किंच - धर्मः स्फूर्जति दानमेव गृहिणां ज्ञानाभयोपग्रहैस्त्रेधा तद्वरमाद्यमत्र यदितो निःशेषदानोदयः । ज्ञानं चाद्य न पुस्तकैर्विरहितं दातुं च लातुं च वा शक्यं पुस्तकलेखनेन कृतिभिः कार्यस्तदर्थोऽर्थवान् ||१०|| श्रुत्वेति संघसमवायविधीयमानज्ञानार्चनोद्भवधनेन मिथः प्रवृद्धिम । नीतेन पुस्तकमिदं श्रुतक्रोशवृद्ध्यै बद्धादरश्चिरमलेखयदेष हृष्टः || ११|| यावज्जिनमतभानुः प्रकाशिताशेषवस्तुविचार: । जगति जयतीह पुस्तकमिदं बुधैर्वाच्यतां तावत् ॥१२॥
संवत् १३४९ वर्षे माघ शुदि १३ अद्येह दयावटे श्रे० होना श्रे० कुमरसीह श्रे० सोमप्रभृतिसंघसमवायसमारब्धपुस्तकभांडागारे ले० सीहाकेन श्रीसमवायवृत्तिपुस्तकं लिखितम् ॥ छ।"