SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे 10 तिण्णेव गाउयाइं चेतियरुक्खो जिणस्स उसभस्स । सेसाणं पुण रुक्खा सरीरतो बारसगुणा उ ॥१११।। सच्छत्ता सपडागा सवेड्या तोरणेहिं उववेया । सुरअसुरगरुलमहियाण चेतियरुक्खा जिणवराणं ॥११२।। एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमसीसा होत्था, तंजहापढमेत्थ उसभसेणे बितिए पुण होइ सीहसेणे उ । चारू य वज्जणाभे चमरे तह सुव्वय विदब्भे ॥११३।। दिण्णे वाराहे पुण आणंदे गोत्थुभे सुहम्मे य । मंदर जसे अरिट्टे चक्काउह सयंभु कुंभे य ॥११४।। भिसए य इंद कुंभे वरदत्ते दिण्ण इंदभूती य । उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया । तित्थप्पवत्तयाणं पढमा सिस्सा जिणवराणं ॥११५।। एतेसि णं चउवीसाए तित्थकराणं चउवीसं पढमसिस्सिणीओ होत्था, तंजहा15 बंभी फग्गू सम्मा अतिराणी कासवी रती सोमा । सुमणा वारुणि सुलसा धारणि धरणी य धरणिधरा ॥११६।। पउमा सिवा सुयी अंजू भावितप्पा य रक्खिया । बंधू पुप्फवती चेव अजा वणिला य आहिया ।।११७।। जक्खिणी पुप्फचूला य चंदणजा य आहिता । 20 उदितोदितकुलवंसा विसुद्धवंसा गुणेहिं उववेया । तित्थप्पवत्तयाणं पढमा सिस्सी जिणवराणं ॥११८॥ [टी०] एते च पूर्वो दिता अर्थाः समवसरणस्थितेन भगवता देशिता इति समवसरणवक्तव्यतामाह- ते णमित्यादि, इह णकारौ वाक्यालङ्कारार्थी, अतस्ते इति
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy