SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ [सू० १५० असुरकुमारावासादिवर्णनम् । २६३ सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा णिप्पंका णिकंकडच्छाया सप्पभा समिरिया सउज्जोया पासादीया दरिसणिजा अभिरूवा पडिरूवा । [६] सोहम्मे णं भंते ! कप्पे केवतिया विमाणावासा पण्णत्ता ? गोयमा! बत्तीसं विमाणावाससयसहस्सा पण्णत्ता । एवं ईसाणाइसु २८ । १२ । ८। ४ । एयाई सयसहस्साई, ५० । ४० । ६ । एयाइं सहस्साइं, आणए पाणए 5 चत्तारि, आरणच्चुए तिण्णि, एयाणि सयाणि, एवं गाहाहिं भाणियव्वं । [टी0j अथासुराद्यावासविषयमभिलापं दर्शयति- केव इत्यादि सुगमम्, नवरं तानि भवनानि बहिर्वृत्तानि वृत्तप्राकारावृतनगरवत्, अन्तः समचतुरस्राणि तदवकाशदेशस्य चतुरस्र त्वात्, अधः पुष्करकर्णिकासंस्थानसंस्थितानि, पुष्करकर्णिका पद्ममध्यभागः, सा चोन्नतसमचित्रबिन्दुकिनी भवतीति, तथा उत्कीर्णान्तर- 10 विपुलगम्भीरखात-परिखानि, उत्कीर्णं भुवमुत्कीर्य पालीरूपं कृतमन्तरम् अन्तरालं ययोस्ते उत्कीर्णान्तरे ते विपुलगम्भीरे खात-परिखे येषां तानि तथा, तत्र खातमध उपरि च समम्,परिखा तूपरि विशाला अधः सङ्कुचिता, तयोरन्तरे तेषु पाली अस्तीति भावः, तथा अट्टालका: प्राकारस्योपर्याश्रयविशेषाः, चरिका नगर-प्राकारयोरन्तरमष्टहस्तो मार्गः, पाठान्तरेण चतुरय त्ति चतुरका: सभाविशेषा: ग्रामप्रसिद्धाः, दारगोउर 15 त्ति गोपुरद्वाराणि प्रतोल्यो नगरस्येव, कपाटानि प्रतीतानि, तोरणान्यपि तथैव, प्रतिद्वाराणि अवान्तरद्वाराणि, तत एतेषां द्वन्द्वः, एतानि देशलक्षणेषु भागेषु येषां तानि तथा, इह देशो भागश्चानेकार्थः, ततोऽन्योन्यमनयोर्विशेष्यविशेषणभावो दृश्य इति, तथा यन्त्राणि पाषाणक्षेपणयन्त्राणि, मुशलानि प्रतीतानि, मुसुण्ढयः प्रहरणविशेषाः, शतघ्न्यः शतानामुपघातकारिण्यो महाकायाः काष्ठ-शैलस्तम्भयष्टयः, ताभिः परियारिय 20 त्ति परिवारितानि, परिकरितानीत्यर्थः, तथा अयोधानि योधयितुं सङ्ग्रामयितुं दुर्गत्वान्न शक्यन्ते परबलैर्यानि तान्ययोधानि, अविद्यमाना वा योधाः परबलसुभटा यानि प्रति तान्ययोधानि । तथा अडयालकोट्ठगरइय त्ति अष्टचत्वारिंशभेदभिन्नविचित्रच्छन्दगोपुररचितानि, अन्ये भणन्ति अडयालशब्दः किल प्रशंसावाचकः । तथा १. “म्भीरखातपरिखे खं० जे१ ।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy