________________
२६२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे एग जोयणसतं ओगाहेत्ता हेट्ठा चेगं जोयणसतं वजेत्ता मज्झे अट्ठसु जोयणसतेसु एत्थ णं वाणमंतराणं देवाणं तिरियमसंखेजा भोमेजणगरावाससतसहस्सा पण्णत्ता । ते णं भोमेज्जा नगरा बाहिं वडा अंतो चउरंसा, एवं जहा
भवणवासीणं तहेव णेयव्वा, णवरं पडागमालाउला सुरम्मा पासादीया 5 [दरिसणिज्जा अभिरूवा पडिरूवा] । ___ [४] केवतिया णं भंते ! जोतिसियावासा पण्णत्ता ? गोयमा ! इमीसे णं रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाई जोयणसयाइं उर्दु उप्पतित्ता एत्थ णं दसुत्तरजोयणसतबाहल्ले तिरियं जोतिसविसए
जोतिसियाणं देवाणं असंखेजा जोतिसियविमाणावासा पण्णत्ता । ते णं 10 जोतिसियविमाणावासा अब्भुग्गयमूसियपहसिया विविहमणिरयणभत्तिचित्ता
वाउद्भुतविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा जालंतररयण पंजरुम्मिलित व्व मणिकणगथूभियागा विगसितसतवत्तपुंडरीयतिलयरयणद्धचंदचित्ता अंतो बहिं च सहा तवणिजवालुगापत्थडा
सुहफासा सस्सिरीयरूवा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा । 15 [५] केवइया णं भंते ! वेमाणियावासा पण्णत्ता ? गोयमा ! इमीसे
णं रयणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ उर्ल्ड चंदिमसूरियगहगणनक्खत्ततारारूवा णं वीतिवइत्ता बहुणि जोयणाणि बहणि जोयणसताणि [बहूणि] जोयणसहस्साणि [बहूणि] जोयणसयसहस्साणि [बहुगीतो] जोयणकोडीतो [बहुगीतो] जोयणकोडाकोडीतो असंखेजाओ 20 जोयणकोडाकोडीतो उड़े दूरं वीइवइत्ता एत्थ णं वेमाणियाणं देवाणं सोहम्मीसाण-सणंकुमार-माहिंद-बंभ-लंतग-सुक्क-सहस्सार-आणय-पाणयआरण-ऽच्चुएसु गेवेजगणुत्तरेसु य चउरासीति विमाणावाससयसहस्सा सत्ताणउतिं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया। ते णं विमाणा अच्चिमालिप्पभा भासरासिवण्णाभा अरया नीरया णिम्मला वितिमिरा विसुद्धा १. गेवेजमणु' जे२ । गेवेजगमणु' जे१ ।।