________________
२४१
सू० १४६
विपाकश्रुतवर्णनम् । फलविवागे आघविजति । से समासओ दुविहे पण्णत्ते, तंजहा- दुहविवागे चेव सुहविवागे चेव, तत्थ णं दह दुहविवागाणि, दह सुहविवागाणि ।
से किं तं दुहविवागाणि ? दुहविवागेसु णं [दुहविवागाणं] णगराई, चेतियाई, उज्जाणाइं, वणसंडा, रायाणो, अम्मापितरो, समोसरणाइं, धम्मायरिया, धम्मकहातो, नरग(नगर)गमणाइं, संसारपवंचदुहपरंपराओ य 5 आघविजंति, सेत्तं दुहविवागाणि ।
से किं तं सुहविवागाणि ? सुहविवागेसु सुहविवागाणं णगराइं जाव धम्मकहातो, इहलोइयपारलोइया इट्टिविसेसा, भोगपरिच्चाया, पव्वजाओ, सुयपरिग्गहा, तवोवहाणाइं, पडिमातो, संलेहणातो, भत्तपच्चक्खाणाई, पाओवगमणाइं, देवलोगगमणाई, सुकुलपच्चायाती, पुण बोहिलाभो, 10 अंतकिरियातो य आघविजंति ।
दहविवागेसु णं पाणातिवाय-अलियवयण-चोरिक्ककरण-परदारमेहुणससंगताए महतिव्वकसाय-इंदिय-प्पमाय-पावप्पओय-असुहज्झवसाणसंचियाणं कम्माणं पावगाणं पावअणुभागफलविवागा णिरयगतितिरिक्खजोणिबहुविहवसण-सयपरंपरापबद्धाणं मणुयत्ते वि आगताणं जह 15 पावकम्मसेसेण पावगा होति फलविवागा वह-वसणविणास-णासकण्णोटुंगुट्ठ-कर-चरण-नहच्छेयण-जिब्भच्छे यण-अंजण-कडग्गिदाहणगयचलणमलण-फालण-उल्लंबण-सूल-लता-लउड-लट्ठिभंजण-तउ-सीसगतत्ततेल्लकलकलअभिसिंचण-कुंभिपाग-कंपण-थिरबंधण-वेह-वज्झकत्तणपतिभयकरकरपलीवणादिदारुणाणि दुक्खाणि अणोवमाणि, 20 बहुविविहपरंपराणुबद्धा ण मुच्चंति पावकम्मवल्लीए, अवेयइत्ता हु णत्थि मोक्खो, तवेण धितिधणियबद्धकच्छेण सोहणं तस्स वा वि होज्जा ।
एत्तो य सुभविवागेसु सील-संजम-णियम-गुण-तवोवहाणेसु साहसु १. जेमू - हे२ -अटी० मध्येऽत्र नगरगमणाई' इति पाठः, अन्येषु तु हस्तलिखितादर्शेषु 'नरगगमणाई' इति पाठः, नन्दीसत्रेऽपि अस्मिन्नेव वर्णने निरयगमणाई इत्येव पाठः ।।