________________
२३८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
पसिणसतं, अट्ठत्तरं अपसिणसतं, अट्ठत्तरं पसिणापसिणसतं, विजातिसया, नागसुपण्णेहिं सद्धिं दिव्वा संवाया आघविजंति । पण्हावागरणदसासु णं ससमय-परसमयपण्णवयपत्तेयबुद्धविविधत्थभासाभासियाणं अतिसयगुणउवसमणाण-प्पगारआयरियभासियाणं वित्थरेणं थिरमहेसीहिं विविध5 वित्थार(त्थ?)भासियाणं च जगहिताणं अद्दागंगुट्ठबाहुअसिमणिखाम
आइच्चमातियाणं विविहमहापसिणविजामणपसिणविज्जादइवयपयोगपाहण्णगुणप्पगासियाणं सब्भूयबिगुणप्पभावनरगणमतिविम्हयकरीणं अतिसयमतीतकालसमये दमतित्थकरुत्तमस्स थितिकरणकारणाणं दुरभिगमदुरव
गाहस्स सव्वसव्वण्णुसम्मतस्साऽबुधजणविबोहकरस्स पच्चक्खयप्पच्चय10 करीणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविनंति ।
पण्हावागरणेसु णं परित्ता वायणा, संखेजा जाव संखेजातो संगहणीतो । से णं अंगठ्ठताए दसमे अंगे, एगे सुत्तक्खंधे, पणतालीसं अज्झयणा पणतालीसं उद्देसणकाला, पणतालीसं समुद्देसणकाला, संखेज्जाणि
पयसयसहस्साणि पयग्गेणं पण्णत्ते, संखेजा अक्खरा, अणंता गमा जाव 15 चरणकरणपरूवणया आघविज्जति । सेत्तं पण्हावागरणाणि ।
[टी०] से किं तमित्यादि, प्रश्नः प्रतीतः, तन्निर्वचनं व्याकरणम्, प्रश्नानां च व्याकरणानां च योगात् प्रश्नव्याकरणानि, तेषु अट्ठत्तरं पसिणसयं इत्यादि, तत्रागुष्ठ-बाहुप्रश्नादिका मन्त्रविद्याः प्रश्नाः, याः पुनर्विधिना जप्यमाना अपृष्टा एव
शुभाशुभं कथयन्ति एताः अप्रश्नाः, तथाऽङ्गुष्ठादिप्रश्नभावं तदभावं च प्रतीत्य या 20 विद्याः शुभाशुभं कथयन्ति ताः प्रश्नाप्रश्नाः । विजाइसय त्ति तथा अन्ये विद्यातिशया: स्तम्भ-स्तोभ-वशीकरण-विद्वेषीकरणोच्चाटनादयः नागसुपर्णैश्च सह विज्जाभिमतीए भूतीए चउलहुं । इयराए मासलहुं । पसिणा एते पण्हवाकरणेसु पुव्वं आसी ।।४२८९।। पसिणापसिणं सुविणे विज्जासिद्धं तु साहति परस्स । अहवा आइंखिणिया घंटियसिटुं परिकहेति ॥४२९०॥ व्या० सुविणयविज्जाकहियं कधिंतस्स पासिणापसिणं भवति । अहवा विजाभिमंतिया घंटिया कण्णमूले चालिजति, तत्थ देवता कधिति, कहेंतस्स पसिणापसिणं भवति, स एव इंखिणी भण्णति ।।४२९०॥” इति निशीथभाष्यचूर्णी। १. वित्थारेण वीरमहे जे२ ।। २. नन्दीसूत्रे पाठोऽयं वर्तते ।।