________________
२३०
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अक्खाइयासयाई, एगमेगाए अक्खाइयाए पंच पंचउवक्खाइयासयाई, एगमेगाए उवक्खाइयाए पंच पंच अक्खाइउवक्खाइयासयाई ति, एवमेतानि सम्पिण्डितानि किं संजातम् ? पणुवीसं कोडिसयं (१२५०००००००) एत्थ य समलक्खणाइया जम्हा । नवनाययसंबद्धा अक्खाइयमाइया तेणं ।। ते सोहिजंति फुडं इमाउ रासीउ वेगलाणं तु । पुणरुत्तवजियाणं पमाणमेत्थं विणिद्दिढें ।। [नन्दी० हारि०]
शोधिते चैतस्मिन् सति अर्द्धचतुर्था एव कथानककोट्यो भवन्तीति, अत एवाहएवामेव सपुव्वावरेणं ति भणितप्रकारेण गुणन-शोधने कृते सतीत्युक्तं भवति, 10 अद्भुट्ठाओ अक्खाइयाकोडीओ भवंतीति मक्खायाओ त्ति आख्यायिकाः
कथानकानि एता एवमेतत्संख्या भवन्तीति कृत्वा आख्याता भगवता महावीरेणेति । तथा संख्यातानि पदसयसहस्साणीति किल पञ्च लक्षाणि षट्सप्ततिश्च सहस्राणि पदाग्रेण, अथवा सूत्रालापकपदाग्रेण संख्यातान्येव पदशतसहस्राणि भवन्तीत्येवं सर्वत्र
भावयितव्यमिति ॥६॥ 15 [सू० १४२] से किं तं उवासगदसातो ? उवासगदसासु णं उवासयाणं
णगराइं, उज्जाणाई, चेतियाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाई, धम्मायरिया, धम्मकहाओ, इहलोइया पारलोइया इड्डिविसेसा, उवासयाणं च सीलव्वयवेरमणगुणपच्चक्खाणपोसहोववासपडिवज्जणतातो, सुयपरिग्गहा,
तवोवहाणाइं, पडिमातो, उवसग्गा, संलेहणातो, भत्तपच्चक्खाणाई, 20 पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाती, पुण बोहिलाभो,
अंतकिरियातो य आघविजंति । उवासगदसासु णं उवासयाणं रिद्धिविसेसा, परिसा, वित्थरधम्मसवणाणि, बोहिलाभ, अभिगमणं, सम्मत्तविसुद्धता, थिरत्तं, मूलगुणुत्तरगुणातियारा, ठितिविसेसा य, बहुविसेसा पडिमाऽभिग्गहगहणपालणा, उवसग्गाहियासणा, णिरुवसग्गा य, तवा य चित्ता, सीलव्वयगुण१. तो हे१ विना ॥