SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरा-ऽऽत्म-नियति-स्वभावभेदाः पञ्च न्यसनीयाः, पुनरित्थं विकल्पा: कर्त्तव्याः - अस्ति जीवः स्वतो नित्य: कालत इत्येको विकल्पः, विकल्पार्थश्चायम् - विद्यते खल्वात्मा स्वेन रूपेण नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिकस्य, तृतीयः आत्मवादिनः, चतुर्थो 5 नियतिवादिनः, पञ्चमः स्वभाववादिनः, एवं स्वत इत्यपरित्यजता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्च लभ्यन्ते, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, इति एकत्र विंशतिर्जीवपदार्थेन लब्धाः, अजीवादिष्वप्यष्टास्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति । चउरासीए अकिरियवाईणं ति, एतेषां च स्वरूपं यथा नन्द्यादिषु तथा वाच्यम्, 10 नवरमेतद्व्याख्याने पुण्यापुण्यवर्जाः सप्त पदार्थाः स्थाप्यन्ते, तदध: स्वतः परतश्चेति पदद्वयम्, तदधः कालादीनां षष्ठी यदृच्छा न्यस्यते, ततश्च नास्ति जीव: स्वत: कालत इत्येको विकल्पः, एवमेते चतुरशीतिर्भवन्ति । सत्तट्ठीए अन्नाणियवाईणं ति, एतेऽपि तथैव, नवरं जीवादीन्नव पदार्थानुत्पत्तिदशमान् व्यवस्थाप्याधः सप्त सदादय: स्थाप्याः, तद्यथा- सत्त्वमसत्त्वं सदसत्त्वमवाच्यत्वं 15 सदवाच्यत्वमसदवाच्यत्वं सदसदवाच्यत्वमिति, तत्र को जानाति जीवस्य सत्त्वमित्येको विकल्पः, एवमसत्त्वमित्यादि, तत एते सप्त नवकास्त्रिषष्टिः, उत्पत्तेस्त्वाद्या एव चत्वारो वाच्याः, इत्येवं सप्तषष्टिरिति । तथा बत्तीसाए वेणइयवाईणं ति, एते चैवम्- सुर-नृपति-ज्ञाति-यति-स्थविरा १. “चउरासीईते अकिरियावादीणं चतुरशीतेरक्रियावादिनाम्, क्रिया पूर्ववत्, न हि कस्यचिदनवस्थितस्य पदार्थस्य क्रिया समस्ति, तद्भावे चावस्थितेरभावादित्येवंवादिनोऽक्रियावादिनः । तथा चाऽऽहुरेके- 'क्षणिकाः सर्वसंस्काराः, अस्थितानां कुतः क्रिया ?। भूर्तियेषां क्रिया सैव कारकं सैव चोच्यते ।।१।।' [ ] इत्यादि । एते चाऽऽत्मादिनास्तित्वप्रतिपत्तिलक्षणा अमुनोपायेन चतुरशीतिर्द्रष्टव्याः एतेषां हि पुण्या-ऽपुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव, जीवस्याधः स्व-परविकल्पभेदद्वयोपन्यासः, असत्त्वादात्मनो नित्याऽनित्यभेदौ न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, पश्चाद् विकल्पाभिलाप:- नास्ति जीव: स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः, सर्वे च षड् विकल्पाः ।" इति नन्दीसूत्रे सूत्रकृताङ्गस्वरूपवर्णने हरिभद्रसूरिविरचितायां वृत्तौ ॥ २. र्भवति खं० ॥ ३. 'सत्त्वादि जे२ ॥
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy