________________
[सृ० १]
सम्बन्धसूत्रम् । दंसणधरेणं विअदृच्छउमेणं जिणेणं जाणएणं तिन्नेणं तारएणं बुद्धेणं बोहएणं मुत्तेणं मोयगेणं सव्वण्णुणा सव्वदरिसिणा सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तयं सिद्धिगतिणामधेयं ठाणं संपाविउकामेणं इमे दुवालसंगे गणिपिडगे पण्णत्ते, तंजहा- आयारे १, सूयगडे २, ठाणे ३, समवाए ४, विवाहपण्णत्ती ५, णायाधम्मकहाओ ६, उवासगदसातो ७, अंतगडदसातो 5 ८, अणुत्तरोववातियदसातो ९, पण्हावागरणाई १०, विवागसुते ११, दिट्ठिवाए १२ ।
तत्थ णं जे से चउत्थे अंगे समवाए त्ति आहिते तस्स णं अयमट्टे, तंजहा[टी०] कस्यांचिद् वाचनायामपरमपि सम्बन्धसूत्रमुपलभ्यते, यथा- इह खलु समणेणं भगवयेत्यादि, तामेव च वाचनां बृहत्तरत्वाद् व्याख्यास्यामः । इदं च 10 द्वितीयसूत्रं सङ्ग्रहरूपप्रथमसूत्रस्यैव प्रपञ्चरूपमवसेयम् ।
अस्य चैवं गमनिका- इह अस्मिल्लोके निर्ग्रन्थतीर्थे वा, खलुक्यालङ्कारे अवधारणे वा, तथा च इहैव, न शाक्यादिप्रवचनेषु, श्राम्यति तपस्यतीति श्रमणः, तेन, इदं चान्तिमजिनस्य सहसन्मतिसम्पन्नं नामान्तरमेव, यदाहसहसंमुईयाए समणे [आचा० सू० ७४३] त्ति । भगवतेति पूर्ववत् । महांश्चासौ वीरश्चेति 15 महावीरः, तेन, इदं च महासात्त्विकतया प्राणप्रहाणप्रवणपरीषहोपसर्गनिपातेऽ१. च ज२ हे १ नास्ति ।। २. सहजसन्मति' ख० विना । सहजसम्मति हे१ ।। ३. सहसंमुइयाए हे१.२ । सहसमुयाए जेर । "समण भगवं महावीरे कासवगुत्ते ण, तस्स णं तओ नामधिज्जा एवमाहिजंति, तंजहा- अम्मापिउसंतिए वद्धमाणे १. सहसमइयाए समणे २. अयले भयभेरवाण, परीसहावसग्गाणं खंतिखमे, पडिमाण पालए. धीमं, अरतिरतिसहे. दविए. वीग्यिसंपन्ने, देवहिं से नाम कयं समणे भगवं महावीरे ३।" इति पर्यषणाकल्पसूत्रे सू० १०८ । "श्रमणो भगवान महावीर: काश्यप इतिनामक गोत्रं यस्य स तथा. तस्य भगवतः त्रीणि अभिधानानि एवमाख्यायन्ते, तद्यथामातापितृसत्कं मातापितदत्तं वर्धमान इति प्रथम नाम १, सहसमुदिता सहभाविनी तप:करणादिशक्तिः, तया श्रमण: इति द्वितीयं नाम २, भयभेरवयोर्विषये अचलो निप्रकम्पः, तत्र भयम् अकस्माद्भयं विद्यदादिजातम्, भैरवं तु सिंहादिकम्। तथा परिषहा: क्षुत्पिपासादया द्वाविंशतिः, उपसर्गाश्च दिव्यादयश्चत्वारः, सप्रभेदास्तु षोडश, तेषां क्षान्त्या क्षमया क्षमते, न त्वसमर्थतया. यः स क्षान्तिक्षमः । प्रतिमानां भद्रादीनाम् एकरात्रिक्यादीनां वा अभिग्रहविशेषाणां पालकः । धीमान ज्ञानत्रयाभिरामत्वात् । अरति-रती सहते, न तु तत्र हर्ष-विषादौ कुरुते इति भावः । द्रव्यं तत्तद्गुणानां भाजनम्, रागद्वषरहित इति वृद्धाः । वीर्यं पराक्रमः, तेन सम्पन्नः । यतो भगवानेवंविधस्ततो देवैः से इति तस्य भगवतो नाम कृतं श्रमणा भगवान महावीर इति तृतीयम् ३।" इति पर्युषणाकल्पसूत्रस्य टीकायां सुबोधिकायाम् ।। ४. वते त्ति जे१.२ खं० ।। ५. 'होपनिपातेऽप्यप्रकम्पत्वेन जे२, हे१.२ ।।