________________
१९७
[सू० १०१-१०४ ]
१५०-२००-२५०-३०० स्थानकानि ।
पार्श्वनाथस्त्रिंशद्वर्षाणि कुमारत्वं सप्ततिं चानगारत्वमित्येवं शतमायुः पालयित्वा सिद्धः । एवं थेरे वि अज्जसुहम्मे त्ति आर्यसुधर्मा महावीरस्य पञ्चमो गणधर : सोऽपि वर्षशतं सर्वायुः पालयित्वा सिद्ध:, तथा च तस्यागारवासः पञ्चाशद्वर्षाणि छद्मस्थपर्यायो द्विचत्वारिंशत् केवलिपर्यायोऽष्टौ, भवति चैतद्राशित्रयमीलने वर्षशतमिति । वैताढ्यादिषूच्चत्वचतुर्थांश: उद्वेध:, काञ्चनका उत्तरकुरु - देवकुरुषु क्रमव्यवस्थितानां 5 पञ्चानां महाह्रदानामुभयतो दश दश व्यवस्थिताः, ते च जम्बूद्वीपे शतद्वयसंख्याः समवसेया इति ॥ १००॥
[सू० १०९१] चंदप्पभे णं अरहा दिवडुं धणुसतं उउच्चत्तेणं होत्था । आरणे कप्पे दिवङ्कं विमाणावाससतं पण्णत्तं । एवं अच्चुए वि । [सू० १०२] सुपासे णं अरहा दो धणुसयाई उउच्चत्तेणं होत्था । सव्वे विणं महाहिमवंत - रुप्पीवासहरपव्वया दो दो जोयणसताई उउच्चत्तेणं, दो दो गाउयसताइं उव्वेधेणं पण्णत्ता ।
जंबुद्दीवे णं दीवे दो कंचणपव्वतसया पण्णत्ता ।
10
[सू० १०३] पउमप्पभे णं अरहा अड्डाइजाइं धणुसताई उड्डउच्चत्तेणं होत्था । असुरकुमाराणं देवाणं पासायवडेंसगा अड्डाइज्जाई जोयणसयाई उड्डउच्चत्तेणं 15
पण्णत्ता ।
[टी०] अथैकोत्तरस्थानवृद्ध्या सूत्ररचनां परित्यज्य पञ्चाशच्छतादिवृद्धया तां कुर्वन्नाह- चंदप्पहेत्यादि, सुगमं च सर्वमा द्वादशाङ्गगणिपिटकसूत्रात् ॥ १५०॥२००||
नवरं पासायवडेंसय त्ति अवतंसकाः शेखरकाः कर्णपूराणि वा अवतंसका इव अवतंसकाः प्रधाना इत्यर्थः, प्रासादाश्च ते अवतंसकाश्च प्रासादानां वा मध्ये अवतंसकाः 20 प्रासादावतंसकाः ।। २५०।।
[सू० १०४ ] सुमती णं अरहा तिण्णि धणुसयाई उड्डउच्चत्तेणं होत्था । अरिट्ठनेमी णं अरहा तिण्णि वाससयाइं कुमारमज्झावसित्ता मुंडे भवित्ता जाव पव्वतिते ।