SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १७८ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे तिविठू णं वासुदेवे चउरासीई वाससयसहस्साइं परमाउयं पालयित्ता अप्पतिट्ठाणे नरए नेरइयत्ताते उववन्ने । सक्कस्स णं देविंदस्स देवरणो चउरासीति सामाणियसाहस्सीतो पण्णत्तातो। सव्वे वि णं बाहिरया मंदरा चउरासीतिं चउरासीतिं जोयणसहस्साई 5 उड्डूंउच्चत्तेणं पण्णत्ता । ___ सव्वे वि णं अंजणगपव्वया चउरासीतिं चउरासीतिं जोयणसहस्साई उडुंउच्चत्तेणं पण्णत्ता । हरिवस्स-रम्मयवासियाणं जीवाणं धणुपट्ठा चउरासीतिं चउरासीतिं जोयणसहस्साइं सोलस जोयणाइं चत्तारि य भागा जोयणस्स परिक्खेवेणं 10 पण्णत्ता । पंकबहुलस्स णं कंडस्स उवरिल्लातो चरिमंतातो हेट्ठिले चरिमंते एस णं चउरासीतिं जोयणसहस्साइं अबाधाए अंतरे पण्णत्ते । वियाहपण्णत्तीए णं भगवतीए चउरासीतिं पदसहस्सा पदग्गेणं पण्णत्ता। चउरासीतिं नागकुमारावाससतसहस्सा पण्णत्ता । 15 चउरासीतिं पइण्णगसहस्सा पण्णत्ता । चउरासीतिं जोणिप्पमुहसतसहस्सा पण्णत्ता । पुव्वाइयाणं सीसपहेलियपजवसाणाणं सट्ठाणट्ठाणंतराणं चउरासीतीए गुणकारे पण्णत्ते । उसभस्स णं अरहतो कोसलियस्स चउरासीतिं गणा चउरासीतिं गणधरा 20 होत्था । उसभस्स णं अरहतो कोसलियस्स उसभसेणपामोक्खातो चउरासीति समणसाहस्सीओ होत्था । चउरासीतिं विमाणावाससयसहस्सा सत्ताणउतिं च सहस्सा तेवीसं च विमाणा भवंतीति मक्खाया । 25 [टी०] चतुरशीतिस्थानके किमपि लिख्यते, चतुरशीतिर्नरकलक्षाण्यमुना विभागेन
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy