________________
१७४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अशीतितमस्थानकम् । शाखानि क्रमेण पूर्वादिषु दिक्षु भवन्ति, तेषां च द्वारस्य च द्वारस्य चान्योन्यमित्यर्थः, एस णं ति एतदेकोनाशीतिर्यो जनसहस्राणि सातिरेकाणीत्येवंलक्षणमबाधया व्यवधानेन व्यवधानरूपमित्यर्थोऽन्तरं प्रज्ञप्तम्, कथम् ?, जम्बूद्वीपपरिधेः [यो०] ३१६२२७, गा०३, धनुषां १२८, अङ्गुल १३ सार्ध इत्येवंलक्षणस्यापकर्षित द्वार5 द्वारशाखाविष्कम्भस्य चतुर्विभक्तस्यैवंफलत्वादिति ।।७९।।
[सू० ८०] सेजसे णं अरहा असीतिं धणूई उटुंउच्चत्तेणं होत्था । तिविठू णं वासुदेवे असीतिं धणूई उटुंउच्चत्तेणं होत्था । अयले णं बलदेवे असीतिं धणूई उटुंउच्चत्तेणं होत्था ।
तिविठू णं वासुदेवे असीतिं वाससतसहस्साई महाराया होत्था । 10 आउबहुले णं कंडे असीति जोयणसहस्साई बाहल्लेणं पण्णत्ते ।
ईसाणस्स णं देविंदस्स देवरणो असीतिं सामाणियसाहस्सीतो पण्णत्तातो। जंबुद्दीवे णं दीवे असीउत्तरं जोयणसतं ओगाहेत्ता सूरिए उत्तरकट्ठोवगते पढमं उदयं करेती ।
[टी०] अथाशीतितमस्थानके किञ्चिल्लिख्यते, श्रेयांस: एकादशो जिनः । त्रिपृष्ठः 15 श्रेयांसजिनकालभावी प्रथमवासुदेवः, अचल: प्रथमबलदेवः, तथा त्रिपृष्ठवासुदेवस्य
चतुरशीतिवर्षलक्षाणि सर्वायुरिति, चत्वारि लक्षाणि कुमारत्वे शेषं तु महाराज्ये इति। आउबहु इत्यादि, किल रत्नप्रभाया अशीत्युत्तरयोजनलक्षबाहल्यायास्त्रीणि काण्डानि भवन्ति, तत्र प्रथमं रत्नकाण्डं षोडशविधरत्नमयं षोडशसहस्रबाहल्यं द्वितीयं पङ्ककाण्डं
चतुरशीतिसहस्रमानं तृतीयमब्बहुलकाण्डमशीतिर्योजनसहस्राणीति जंबुद्दीवे णमित्यादि, 20 ओगाहित्त त्ति प्रविश्य उत्तरकट्ठोवगय त्ति उत्तरां काष्ठां दिशमुपगतः उत्तरकाष्ठोपगत: प्रथममुदयं करोति, सर्वाभ्यन्तरमण्डले उदेतीत्यर्थः ।।८०॥
[सू० ८१] नवनवमिया णं भिक्खुपडिमा एक्कासीतिए रातिदिएहिं चउहि य पंचुत्तरेहिं भिक्खासतेहिं अहासुत्तं जाव आराहिता [यावि भवति । कुंथुस्स णं अरहतो एक्कासीतिं मणपजवणाणिसया होत्था ।
१. परिधिः जे२ हे२ ।। २. द्वारशाखा' जे१ खं० ॥