________________
द्विसप्ततिस्थानकम् ।
१६५
आभरणविहिं २६, तरुणीपडिकम्मं २७, इत्थीलक्खणं २८, पुरिसलक्खणं २९, हयलक्खणं ३०, गयलक्खणं ३१, गोणलक्खणं ३२, कुक्कुडलक्खणं ३३, मेंढयलक्खणं ३४, चक्कलक्खणं ३५, छत्तलक्खणं ३६, दंडलक्खणं ३७, असिलक्खणं ३८, मणिलक्खणं ३९, काकणिलक्खणं ४०, चम्मलक्खणं ४१, चंदचरियं ४२, सूरचरितं ४३, राहुचरितं ४४, गहचरितं 5 ४५, सोभाकरं ४६, दोभाकरं ४७, विजागतं ४८, मंतगयं ४९, रहस्सगयं ५०, सभावं ५१, चारं ५२, पडिचारं ५३, वूहं ५४, पडिवूहं ५५, खंधावारमाणं ५६, नगरमाणं ५७, वत्थुमाणं ५८, खंधावारनिवेसं ५९, नगरनिवेसं ६०, वत्थुनिवेसं ६१, ईसत्थं ६२, छरुपगयं ६३, आससिक्खं ६४, हत्थिसिक्खं ६५, धणुव्वेयं ६६, हिरण्णवायं, सुवण्णवायं, मणिपागं, धाउपागं ६७, 10 बाहुजुद्धं, दंडजुद्धं, मुट्ठिजुद्धं, अट्ठिजुद्धं, जुद्धं, निजुद्धं, जुद्धातिजुद्धं ६८, सुत्तखेडं, नालियाखेडु, वडखेडं, धम्मखेड्डे ६९, पत्तच्छेजं, कडगच्छेज्जं, पत्तगच्छेज्जं ७०, सज्जीवं, निजीवं ७१, सउणरुतमिति ७२ ।। __ संमुच्छिमखहयरपंचेंदियतिरिक्खजोणियाणं उक्कोसेणं बावत्तरिं वाससहस्साई ठिती पण्णत्ता ।
15 [टी०] अथ द्विसप्ततिस्थानके किमपि लिख्यते, सुवर्णकुमाराणां द्विसप्ततिर्लक्षाणि, कथम् ?, दक्षिणनिकाये अष्टत्रिंशदुत्तरनिकाये तु चतुस्त्रिंशदिति । नागसाहस्सीओ त्ति नागकुमारदेवसहस्राणि वेलां षोडशसहस्रप्रमाणामुत्सेधतो विष्कम्भतश्च दशसहस्रमानां लवणजलधिशिखां बाह्यां धातकीखण्डद्वीपाभिमुखीम्। महावीरो द्विसप्ततिं वर्षाण्यायुः पालयित्वा सिद्धः, कथम् ?, त्रिंशद् गृहस्थभावे, द्वादश सार्द्धानि पक्षश्च छद्मस्थभावे, 20 देशोनानि त्रिंशत् केवलित्वे इति द्विसप्ततिः । अयलभाय त्ति महावीरस्य नवमो गणधरः, तस्यायुर्द्विसप्ततिवर्षाणि, कथम् ? षट्चत्वारिंशद् गृहस्थत्वे, द्वादश छद्मस्थतायाम्, चतुर्दश केवलित्वे इति । पुष्करा॰ द्विसप्ततिश्चन्द्राः, तत्रैकस्यां पङ्क्तौ षत्रिंशदन्यस्यां च तावन्त एवेत्येवमिति । बावत्तरि कलाओ त्ति कलनानि कला:, १द्रसप्तनिवर्षा जे विना ।।