________________
१६४
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
एआ आउट्टीओ सव्वाओ माघमासम्मि ।। [ज्योतिष्क० २५०-२५१] त्ति । दक्षिणायनदिनानि चैवम्पढमा बहुलपडिवए १ बीया बहुलस्स तेरसीदिवसे २ ।
सुद्धस्स य दसमीए ३ बहुलस्स य सत्तमीए ४ उ ।। 5 सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी।
एया आउट्टीओ सव्वाओ सावणे मासे || [ज्योतिष्क० २४७-२४८] त्ति ।
वीरियपुव्वस्स त्ति तृतीयपूर्वस्य, पाहुड त्ति प्राभृतमधिकारविशेषः । अजिएत्यादि, तस्य हि अष्टादश पूर्वलक्षाणि कुमारत्वं त्रिपञ्चाशच्चैकपूर्वाङ्गाधिका राज्यमित्येकसप्ततिः,
इह च पूर्वाङ्गमधिकमल्पत्वान्न विवक्षितमिति । सगरो द्वितीयश्चक्रवर्ती 10 अजितस्वामिकालीनः ॥७१।।
[सू० ७२] बावत्तरिं सुवण्णकुमारावाससतसहस्सा पण्णत्ता । लवणस्स समुद्दस्स बावत्तरिं नागसाहस्सीतो बाहिरियं वेलं धारेंति ।
समणे भगवं महावीरे बावत्तरिं वासाइं सव्वाउयं पालयित्ता सिद्धे बुद्धे जाव प्पहीणे । 15 थेरे णं अयलभाया बावत्तरिं वासाइं सव्वाउयं पालयित्ता सिद्धे जाव
प्पहीणे । ___ अब्भंतरपुक्खरद्धे णं बावत्तरिं चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, बावत्तरिं सूरिया तवइंसु वा तवइंति वा तवइस्संति वा ।
एगमेगस्स णं रण्णो चाउरंतचक्कवट्टिस्स बावत्तरिं पुरवरसाहस्सीतो 20 पण्णत्तातो।
बावत्तरं कलातो पण्णत्तातो, तंजहा- लेहं १, गणितं २, रूवं ३, नर्से ४, गीयं ५, वाइतं ६, सरगयं ७, पुक्खरगयं ८, समतालं ९, जूयं १०, जाणवयं ११, पोरेकव्वं १२, अट्ठावयं १३, दयमट्टियं १४, अण्णविधिं १५,
पाणविधिं १६, लेणविहिं १७, सयणविहिं १८, अजं १९, पहेलियं २०, 25 मागधियं २१, गाधं २२, सिलोगं २३, गंधजुत्तिं २४, मधुसित्थं २५,