________________
[म० ६७
सप्तषष्टिस्थानकम् ।
१५७
अरगं नरभवियं नाणाजीवाण सव्वद्ध ।। [विशेषाव० ४३६] ति ।।६६।। [सू० ६७] पंचसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिज्जमाणस्स सत्तसढिं नक्खत्तमासा पण्णत्ता ।।
हेमवतेरण्णवतियातो णं बाहातो सत्तसद्धिं सत्तसद्धिं जोयणसताइं पणपण्णाई तिण्णि य भागा जोयणस्स आयामेणं पण्णत्तातो ।
मंदरस्स णं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोयमदीवस्स णं दीवस्स पुरथिमिल्ले चरिमंते एस णं सत्तसढि जोयणसहस्साई अबाधाते अंतरे पण्णत्ते।
सव्वेसि पि णं नक्खत्ताणं सीमाविक्खंभे णं सत्तसटुिंभागभइते समंसे पण्णत्ते ।
10 [टी०] अथ सप्तषष्टिस्थानके किञ्चिद्विवियते । तत्र पंचसंवेत्यादि, नक्षत्रमासो येन कालेन चन्द्रो नक्षत्रमण्डलं भुङ्क्ते, स च सप्तविंशतिरहोरात्राणि एकविंशतिश्चाहोरात्रस्य सप्तषष्टिभागाः २७ , युगप्रमाणं चाष्टादश शतानि त्रिंशदधिकानीति प्राक् दर्शितम् १८३०, तदेवं नक्षत्रमासस्योक्तप्रमाणराशिना दिनसप्तषष्टिभागतया व्यवस्थापितेन त्रिंशदत्तराष्टादशशतप्रमाणेन युगदिनप्रमाणराशि: सप्तषष्टिभागतया व्यवस्थापित एकं लक्षं 15 द्वाविंशतिः सहस्राणि षट शतानि दश चेत्येवंरूपो विभज्यमानः सप्तषष्टिनक्षत्रमासप्रमाणो भवतीति । बाहाओ त्ति लघुहिमवज्जीवाया: पूर्वापरभागतो ये प्रवर्द्धमानक्षेत्रप्रदेशपङ्क्ती हैमवतवर्षजीवां यावत्ते हैमवतबाहू उच्यते एवमैरण्यवतबाहू अपि भावनीयौ, इह प्रमाणसंवाद:- बाहा सत्तट्टिसए पणपन्ने तिण्णि य कलाओ (बृहत्क्षेत्र० ५५] त्ति, कला एकोनविंशतिभागः, एतच्च बाहुप्रमाणं हैमवतधनु:पृष्ठात् चत्ताला सत्त सया अडतीससहस्स 20 दस कला य धणु [बृहत्क्षेत्र० ५५] त्ति एवंलक्षणात् ३८७४०१० हिमवद्धनुःपृष्ठे धणुपट्ट कलचउक्कं पणुवीससहस्स दुसय तीसहिय [बृहत्क्षेत्र० ५३] त्ति एवंलक्षणे २५२३० ई. अपनीते यच्छेषं तदर्भीकृतं सद्भवतीति, आयामेन दैर्येणेति । मंदरस्सेत्यादि, मेरो: पूर्वान्ताज्जम्बूद्वीपोऽपरस्यां दिशि जगतीबाह्यान्तपर्यवसानः १. दृश्यतां परिशिष्ट पृ०.८ पं० २७ ।