________________
[सू० ५९-६० एकोनषष्टि-षष्टिस्थानके ।
१४९ पन्नत्ते. एवं संखस्स आवासपव्वयस्स पुरत्थि मिल्लाओ चरिमंताओ जूयगस्स महापातालस्स, एवं दगसीमस्स आवासपव्वयस्स दाहिणिल्लाओ चरिमंताओ ईसरस्स महापायालस्स' त्ति ।।५८।।
[सू० ५९] चंदस्स णं संवच्छरस्स एगमेगे उदू एगूणसहिँ रातिदियाणि रातिदियग्गेणं पण्णत्ते ।
संभवे णं अरहा एकूणसटुिं पुव्वसतसहस्साई अगारमझे वसित्ता मुंडे जाव पव्वतिते ।
मल्लिस्स णं अरहतो एगूणसटुिं ओहिण्णाणिसता होत्था । [टी०] अथैकोनषष्टिस्थानके लिख्यते । संदस्व निचादि, संवत्सरो ह्यनेकविधः स्थानाङ्गादिषूक्तः, तत्र यश्चन्द्रगतिमङ्गीकृत्य संवत्सरो विवक्ष्यते स चन्द्र एव, तत्र ! च द्वादश मासा: षट् च ऋतवो भवन्ति, तत्र चैकैकत्रतोरेकोनषष्टी रात्रिंदिवानां रात्रिंदिवाग्रेण भवति, कथम् ?, एकोनत्रिंशद्रात्रिंदिवानि द्वात्रिशच्च द्विष्टिभागा अहोरात्रस्येत्येवंप्रमाण: कृष्णप्रतिपदारब्धः पौर्णमासीपरिनिष्ठितः चन्द्रमासो भवति, द्वाभ्या च ताभ्यामतुर्भवति, तर एकोनषष्टि. अहोरात्राण्यसौ भवति, यच्चेह द्विषष्टिभागद्वयमधिकं तन्न विवाक्षतम् । सम्भवम्कोनषष्टिः पूर्वलक्षाणि गृहस्थपर्याय इहोक्तः, आवश्यके तु चतुःपूर्वागाधिका सोक्तति ।।५९।। [सू० ६०] एगमेगे णं मंडले सूरिए सट्ठीए सट्ठीए मुहुत्तेहिं संघाएइ । लवणस्स णं समुद्दस्स सहिँ नागसाहस्सीओ अग्गोदयं धारेंति । विमले णं अरहा सर्व्हि धणूइं उडुंउच्चत्तेणं होत्था । बलिस्स णं वइरोयणिंदस्स सर्व्हि सामाणियसाहस्सीतो पण्णत्तातो । बंभस्स णं देविंदस्स देवरणो सहिँ सामाणियसाहस्सीतो पणत्तातो । सोहम्मीसाणेसु दासु कप्पेसु सढि विमाणावाससतसहस्सा पण्णत्ता ।
टी०] अथ षष्टिस्थानकम्, तत्र एगमेगेत्यादि, चतुरशीत्यधिकशताख्यानां १. जयस्स २ ।। २. “पण्णरस संयसहस्सा कुमारवासो अ संभवजिणस्स । चोआलीस रज चउरंग चेव बोद्धव्वं ।। ७९॥” इति आवश्यकनियुक्तो ।