________________
सू० ५६-५७]
षट्पञ्चाशत्-सप्तपञ्चाशत्स्थानके।
१४७
त्ति दृश्यम् ।
पढमेत्यादि, प्रथमायां त्रिंशन्नरकलक्षाणि द्वितीयायां पञ्चविंशतिरिति पञ्चपञ्चाशत। दंसणेत्यादि, दर्शनावरणीयस्य नव प्रकृतयो नाम्नो द्विचत्वारिंशत् आयुषश्चतस्र इत्येवं पञ्चपञ्चाशदिति ।।५५||
[सू० ५६] जंबुद्दीवे णं दीवे छप्पण्णं नक्खत्ता चंदेण सद्धिं जोगं जोएंसु 5 वा जोएंति वा जोइस्संति वा । विमलस्स णं अरहतो छप्पण्णं गणा छप्पण्णं गणहरा होत्था ।
[टी०] अथ षट्पञ्चाशत्स्थानके लिख्यते । जंबुद्दीवेत्यादि, तत्र चन्द्रद्वयस्य प्रत्येकमष्टाविंशतेर्भावात् षट्पञ्चाशन्नक्षत्राणि भवन्ति । विमलस्येह षट्पञ्चाशद् गणा गणधराश्चोक्ताः, आवश्यके तु सप्तपञ्चाशदुच्यते तदिदं मतान्तरमिति ।।५६।। 10
[सू० ५७] तिण्हं गणिपिडगाणं आयारचूलियवजाणं सत्तावण्णं अज्झीणा पण्णत्ता, तंजहा- आयारे सूतगडे ठाणे । ___ गोथुभस्स णं आवासपव्वतस्स पुरथिमिल्लातो चरिमंतातो वलयामुहस्स महापातालस्स बहह्मज्झदेसभाए एस णं सत्तावण्णं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । एवं दओभासस्स केउकस्स य, संखस्स जुयकस्स य, 15 दयसीमस्स ईसरस्स य ।
मल्लिस्स णं अरहतो सत्तावण्णं मणपजवनाणिसता होत्था । महाहिमवंत-रुप्पीणं वासधरपव्वयाणं जीवाणं धणुपट्टा सत्तावण्णं सत्तावण्णं जोयणसहस्साई दोण्णि य तेणउते जोयणसते दस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं पण्णत्ता ।
20 [टी०] अथ सप्तपञ्चाशत्स्थानके किमपि लिख्यते । गणिपिडगाणं ति गणिन: आचार्यस्य पिटकानीव पिटकानि सर्वस्वभाजनानीति गणिपिटकानि, तेषाम्, आचारस्य श्रुतस्कन्धद्वयरूपस्य प्रथमाङ्गस्य चूलिका सर्वान्तिममध्ययन
१
म्यता प० ५४० टि. ३ ।।