SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे एकपञ्चाशद-द्विपञ्चाशत्स्थानके । सर्व एव च ते जम्बूद्वीपे द्विशतमाना भवन्ति, ते योजनशतोच्छ्रिताः शतमूलविष्कम्भास्तन्नामकदेवनिवासभूतभवनालङ्कृतशिखरतलाः ।।५०।। सू० ५१] नवण्हं बंभचेराणं एकावण्णं उद्देसणकाला पण्णत्ता । चमरस्स णं असुरिंदस्स असुररन्नो सभा सुधम्मा एकावण्णखंभसतसन्निविट्ठा 5 पण्णत्ता । एवं चेव बलिस्स वि । सुप्पभे णं बलदेवे एकावण्णं वाससतसहस्साइं परमाउं पालइत्ता सिद्धे बुद्धे जाव प्पहीणे । दंसणावरण-नामाणं दोण्हं कम्माणं एकावण्णं उत्तरपगडीतो पण्णत्तातो। टी०] अथैकपञ्चाशत्स्थानकम्, तत्र बंभचेराणं ति आचारप्रथमश्रुतस्कन्धाध्ययनाना 10 शस्त्रपरिज्ञादीनाम्, तत्र प्रथमे सप्तोद्देशका इति सप्तैवोद्देशनकालाः, एवं द्वितीयादिषु क्रमेण षट्, चत्वारः, चत्वारः, एवं षट्, पञ्च, अष्टौ, चत्वारः, सप्त चेत्येवमेकपञ्चाशदिति । सुप्पहे त्ति चतुर्थो बलदेवः अनन्तजिज्जिननायककालभावी. तस्येहैकपञ्चाशद्वर्षलक्षाण्यायुरुक्तम्, आवश्यके तु पञ्चपञ्चाशदुच्यते तदिदं मतान्तर मिति । एकावण्णं उत्तरपगडीओ त्ति दर्शनावरणस्य नव नाम्नो द्विचत्वारिंशदित्येक15 पञ्चाशदिति ।।५।। ___ [सू० ५२] मोहणिज्जस्स णं कम्मस्स बावण्णं नामधेजा पण्णत्ता, तंजहाकोहे कोवे रोसे दोसे अखमा संजलणे कलहे चंडिक्के भंडणे विवाए १०, माणे मदे दप्पे थंभे अत्तुक्कासे गव्वे परपरिवाए उक्कासे अवकासे उण्णते उण्णामे २१, माया उवही नियडी वलए गहणे णूमे कक्के कुरुते दंभ कूडे 20 झिम्मे किब्बिसिए आवरणया गृहणया वंचणया पलिकुंचणया सातिजोगे ३८, लोभे इच्छा मुच्छा कंखा गेही तण्हा भिज्झा अभिज्झा कामासा भोगासा जीवितासा मरणासा नंदी रागे ५२ । १. पंचासीई १ पन्नत्तरी अ २ पन्नट्टि ३ पंचवन्ना य ४ । सत्तरस सयसहस्सा पंचमए आउअ होइ ५ ॥४०६।। पंचासीइ सहस्सा ६ पण्णट्टी ७ तहय चेव पण्णरस ८ । बारस सयाई आउं ९ बलदवाणं जहासंखं ।।४०७।।" इति आवश्यकनियुक्तौ ।। २. अत्तुकासे खं० । अटी० मध्ये अत्तुकासे जे१ ।। ३. उक्कोसे जे२ खं० । अटी० मध्येऽपि जे१ ।। ४. अवक्कासे खं० जे१ । अटी० मध्येऽपि जे२ ।। ५. उण्णत्ते जे१ खं० । अटा० मध्ये उन्नाय खं०।। ६. भिज्जा अभिजा जे२ । भिज्झा अभिज्झा अटी० मध्ये खं० जे१.२ ।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy