________________
१४० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अष्टचत्वारिंशदेकोनपञ्चाशत्स्थानक । सप्तचत्वारिंशत्तमवर्षस्यासम्पूर्णत्वादविवक्षा. इह त्वपूर्णस्यापि पूर्णत्व?]विवक्षेति सम्भावनया न विरोध इति ।।४७।।
[सू० ४८] एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिस्स अडयालीसं पट्टणसहस्सा पण्णत्ता । 5 धम्मस्स णं अरहतो अडयालीसं गणा अडयालीसं गणहरा होत्था ।
सूरमंडले णं अडयालीसं एकसट्ठिभागे जोयणस्स विक्खंभेणं पण्णत्ते ।
टी०] अष्टचत्वारिंशत्स्थानकेऽपि किमपि लिख्यते, पट्टण त्ति, विविधदेशपण्यान्यागत्य यत्र पतन्ति तत् पत्तनं नगरविशेषः । पत्तनं रत्नभूमिरित्याहरेके। धम्मस्स
त्ति पञ्चदशतीर्थकरस्य, इहाऽष्टचत्वारिंशद् गणा गणधराश्चोक्ताः, आवश्यके तु 10 त्रिचत्वारिंशत् पठ्यन्ते तदिदं मतान्तरमिति । सूरमंडले त्ति सूर्यविमानं येषां
भागानामेकषष्ट्या योजन भवति तेषामष्टचत्वारिंशत्, त्रयोदशभिस्तैयूनं योजनमित्यर्थः ||४८।।
[सू० ४९] सत्तसत्तमिया णं भिक्खुपडिमा एकूणपण्णाए रातिदिएहिं छण्णउएणं भिक्खासतेणं अहासुत्तं आराहिया भवइ । 15 देवकुरु-उत्तरकुरासु णं मणुया एकूणपण्णाए रातिदिएहि संपत्तजोव्वणा भवति ।
तेइंदियाणं उक्कोसेणं एकूणपण्णं रातिंदिया ठिती पण्णत्ता ।
शर्ष जिनपर्याय विजानीहाति गाथार्थः ।। स चायं जिनपर्याय:- बारस सोलस अट्ठारसेव अट्रारसेव अट्रेव । सोलस सोल तहेकवीस चोह सोले य सोले य ॥६५४|| निगसिद्धा । सर्वायुष्कप्रतिपादनायाह- बाणउड चउहतरि सत्तरि तत्तो भवे असीई य । एगं च सयं तत्तो तेसीई पंचणउई य ॥६५५|| अट्टत्तरी च वासा तत्तो बावत्तरी च वासाई । बावट्ठी चत्ता खल सव्वगणहराउयं एयं ॥६५६।। गाथाद्यं निगसिद्धमेव ।। इति आवश्यकसूत्रनिर्युक्तेः हरिभद्रसूरिविरचिताया वृत्तौ ॥ १. "नके किमपि हे१ ॥ २. पट्टणं ति जे२ ॥ ३. "चुलसीइ ५. पंचनउई २. बिउत्तरं ३. सालसुत्तर ४. सय च ५ । सत्तहि ६. पणनउई ७. तणउई ८. असाई अ ९ ॥२६६।। इक्कासीई १०. छावत्तरी अ ११. छाडि १२, सत्तवण्णा य १३ । पण्णा १४. तेयालीसा १५. छत्तीसा १६ चव. पणतीसा १७ ।।२६७।। तित्तीस १८. अट्टवीसा १९. अट्ठारस २० चेव, तहय सत्तरस २१ । इक्कारस २२. दस २३, नवग २४. गणाण माण जिणिदाणं १७ ।।२६८|| इति आवश्यकनियुक्तौ ।।