________________
सूत्राङ्काः
१-१६०
?
२
3
i
११
とこ
१.३
१४
را و
वृत्तिसहितस्य समवायाङ्गसूत्रस्य विषयानुक्रमः
विषय:
पृष्ठाङ्काः
१-३१०
१-१३
१३-१८
दण्ड
१५-१७
-गुप्ति-शल्य-गौरव- विराधना-नक्षत्र -स्थिति-श्वासा-ऽऽहार-सिद्धयः कपाय- ध्यान-विकथा-संज्ञा-बन्ध-योजन- नक्षत्र -स्थिति-श्वासा - ऽऽहार - सिद्धयः १७-१९ क्रिया - महाव्रत- कामगुणाऽऽम्रवसंवरद्वार- निर्जरास्थान-समित्यस्तिकाय
नक्षत्र-स्थिति-श्वासा -ऽऽहार-सिद्धयः
वृत्तिसहितं समवायाङ्गसूत्रम्
भगवदाख्याता आत्मादय एकपदार्थाः
दण्ड - राशि - बन्धन - नक्षत्र-स्थिति-श्वासोच्छ्वासा -ऽऽहार-सिद्धयः
लेश्या - जीवनिकाय - तपः- समुद्घाता ऽर्थावग्रह-नक्षत्र -स्थिति
श्वासाऽऽहार-सिद्धयः
भयस्थान- समुद्घात भगवन्महावीरोच्चत्व-वर्षधर वर्ष नक्षत्र-स्थिति-श्वासाहार-सिद्धयः
मदस्थान प्रवचनमातृ-चैत्यवृक्ष - जम्बू- कूटशाल्मली-जगती-केवलिसमुद्घात-प्रभुपार्श्वगणधर नक्षत्र-स्थिति-श्वासा-ऽऽहार-सिद्धयः
ब्रह्मगुप्त - अगुप्ति- ब्रह्मचर्याध्ययन-प्रभुपार्श्वोच्चत्व-नक्षत्र - तारा-मत्स्य-विजयद्वारसभा-कर्मप्रकृति-स्थिति-श्वासा- ऽऽहार-सिद्धयः
श्रमणधर्म-समाधिस्थान-मन्दरविष्कम्भ-अरिष्टनेम्यर्हदाद्युच्चत्व-ज्ञानवृद्धिकरनक्षत्रकल्पवृक्ष -स्थिति-श्वासा - ऽऽहार - सिद्धयः
उपासकप्रतिमा-ज्योतिश्चक्रान्त-ज्योतिश्चार-गणधर - नक्षत्र -विमान- मन्दरोच्चत्वस्थिति-श्वासा -ऽऽहार-सिद्धयः
भिक्षुप्रतिमा सम्भोग - कृतिकर्म-विजयाराजधानी - बलदेवायुः - दिनरात्रिमानईपत्प्राग्भारा-स्थिति-श्वासा-ऽऽहार- सिद्धयः
क्रियास्थान-विमानप्रस्तट- आयामविष्कम्भ-जातिकुलकोटी-पूर्ववस्तु-प्रयोगसूर्यमण्डल -स्थिति-श्वासा- ऽऽहार-सिद्धयः
भूतग्राम-पूर्व- पूर्ववस्तु-श्रमणसंख्या- जीवस्थान - जीवा - रत्न- महानदी -स्थितिश्वासाऽऽहार- सिद्धयः
?
परमाधार्मिक-नमिनाथोच्चत्व- ध्रुवराहु-नक्षत्र-दिनरात्रिमान- पूर्ववस्तु-प्रयोग-स्थिति
श्वासाऽऽहार-सिद्धयः
१९-२२
२२-२४
२४-२६
२६-२९
२९-३२
३३-३५
३७-४२
४२-४९
४९-५२
५२-५६
८६-६१