SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०४ आचार्यश्रीअभयदेवरिविरचितटीकासहित समवायाङ्गसूत्रे [सोहम्मीसाणेसु कप्पेसु अत्थेगतियाणं देवाणं तीसं पलिओवमाई ठिती पण्णत्ता ?] ४। उवरिमाउवरिम गेवेजयाणं देवाणं जहण्णेणं तीसं सागरोवमाई ठिती पण्णत्ता ५। 5 जे देवा उवरिममज्झिमगेवेजएसु विमाणेसु देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं तीसं सागरोवमाई ठिती पण्णत्ता ६। [३] ते णं देवा तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा १, जाव तीसाए वाससहस्सेहिं आहारट्टे [समुप्पजति २। संतेगतिया भवसिद्धिया जीवा जे तीसाए भवग्गहणेहिं सिज्झिस्संति जाव 10 सव्वदुक्खाणं अंतं करेस्संति ३।। [टी०] त्रिंशत्स्थानकं सुगमम्, नवरं स्थितेरागष्टौ सूत्राणि, तत्र मोहनीयं सामान्येनाष्टप्रकारं कर्म विशेषतश्चतुर्थी प्रकृतिः, तस्य स्थानानि निमित्तानि मोहनीयस्थानानि, तथा जे आवि तसे इत्यादिश्लोकः, यश्चापि त्रसान् प्राणान् स्त्र्यादीन वारिमध्ये विगाह्य प्रविश्योदकेन शस्त्रभूतेन मारयति, कथम् ?, आक्रम्य पादादिना. 15 स इति गम्यते, मार्य माणस्य महामोहोत्पादकत्वात् सक्लिष्ट चित्तत्वाच्च भवशतदुःखवेदनीयमात्मनो महामोहं प्रकरोति जनयति, तदेवंभूतं त्रसमारणेनेक मोहनीयस्थानमेवं सर्वत्रेति । सीसा श्लोकः, शीर्षावेष्टेन आर्द्रचर्मादिमयेन यः कश्चिद्वेष्टयति स्त्र्यादिवसानिति गम्यते अभीक्ष्णं भृशं तीव्रोऽशुभसमाचारः स इत्यस्य गम्यमानत्वात् स मार्यमाणस्य 20 महामोहोत्पादकत्वेन आत्मनो महामोहं प्रकुरुत इति २। यावत्करणात् केषुचित् सूत्रपुस्तकेषु शेषमोहनीयस्थानाभिधानपरा: श्लोकाः सूचिताः. केषुचित् दृश्यन्त एवेति ते व्याख्यायन्तेपाणिणा संपिहित्ताणं सोयमावरिय पाणिणं । अंतो नदंतं मारेइ महामोहं पकुव्वइ ।।३।।
SR No.032089
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJinshasan Aradhana Trust
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_samvayang
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy