________________
म० २८
अष्टाविंशतिस्थानकम् । देवाणुपुव्वीणामं, अगुरुयलहुअनामं, उवघायनामं, पराघायनामं, ऊसासनामं, पसत्थविहायगइणाम, तसनामं, बायरणामं, पज्जत्तनामं, पत्तेयसरीरनामं, थिराथिराणं दोण्हं अण्णयरं एगनामं णिबंधति, सुभासुभाणं दोण्हमण्णयरं एगनामं निबंधड़, सुभगणामं, सुस्सरणामं, आएज-अणाएजनामाणं दोण्हमण्णयरं एगनामं निबंधइ, जसकित्तिनामं, निम्माणनामं । एवं चेव नेरइए 5 वि, णाणत्तं अपसत्थविहायगइणाम, हुंडसंठाणनामं, अथिरणामं, दुब्भगणाम, असुभनामं, दस्सरनामं, अणादेज्जणामं, अजसोकित्तीणामं, निम्माणनामं ५।
[२] इमीसे णं रतणप्पभाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठावीसं पलिओवमाई ठिती पण्णत्ता १।
अहेसत्तमाए पुढवीए अत्थेगतियाणं नेरइयाणं अट्ठावीसं सागरोवमाई ठिती 10 पण्णत्ता ।
असुरकुमाराणं देवाणं अत्थेगतियाणं अट्ठावीसं पलिओवमाइं ठिती पण्णत्ता ३।
सोहम्मीसाणेसु कप्पेसु देवाणं अत्थेगतियाणं अट्ठावीसं पलिओवमाई ठिती पण्णत्ता ४।
15 उवरिमहेट्ठिमगेवेज्जयाणं देवाणं जहण्णेणं अट्ठावीसं सागरोवमाइं ठिती पण्णत्ता ५।
जे देवा मज्झिमउवरिमगेवेजएस विमाणेस देवत्ताते उववण्णा तेसि णं देवाणं उक्कोसेणं अट्ठावीसं सागरोवमाइं ठिती पण्णत्ता ६।
[३] ते णं देवा अट्ठावीसाए अद्धमासेहिं आणमंति वा पाणमंति वा । ऊससंति वा नीससंति वा १। [तेसि णं देवाणं अट्ठावीसाए वाससहस्सेहिं 20 आहारट्टे समुप्पज्जति ।
संतेगतिया भवसिद्धिया जीवा जे अट्ठावीसाए भवग्गहणेहिं सिज्झिस्संति] जाव सव्वदुक्खाणं अंतं करेस्संति ३।
[टी०] अष्टाविंशतिस्थानकमपि व्यक्तम्, नवरमिह पञ्च स्थितेः प्राक् सूत्राणि, तत्र आचार: प्रथमागं तस्य प्रकल्प: अध्ययनविशेषो निशीथमित्यपराभिधान आचारस्य 25